________________
हैमनूतन लघुप्रक्रिया
१८३
"
शिष्टेः शिष्यात्, शिनष्टु, शिण्टि, शिनषाणि, अशिनट्, अशिषत्, शिशेष, शिष्यात्, शेष्टा, शेक्ष्यँति, अशेक्ष्यत् ॥ हिसु तृप् हिंसायाम् || हिनस्ति हिंस्तः, हिनस्सि हिंस्यात् 'हिन्धि, हिंस्तात्, अहिनत् द् अहिनः, अहिनेत्, द्, अहिंसीत्, जिहिंस, जिहिंसेतुः जिहिंसिथ, हिंस्यात्, हिंसिता, हिंसिष्यति, अहिंसिष्यत् ॥
तृहः श्नादीत् || ४ | ३ |६२ ॥ वहः श्नात्परो व्यञ्जनादौ विति प्रत्यये परे ईकारो भवति । वैणेदि, तृण्ठः, तुर्हन्ति, देणेक्षि, ह्यात्, तृष्टि, तृण्डात्, अतृणेट्, ड् । अतत्, । ख़तर्ह, वृह्यात्, तर्हिता, तर्हिष्यति अतर्हिष्यत् ॥ इति रुधादयः ॥
॥ अथ तनादयः ॥
॥ तनूयी विस्तारे ॥ तनोति, तनुतः तन्वन्ति,
१० - नास्त्योरित्यलुकि शिड्हे इत्यनुस्वारः । ११ - इनास्त्योरित्यलुकि धित्वे तृतीयत्वे टवर्गे म्नामिति पञ्चमे धुटो धुटीति डलोपः । १२-ऌदित्वादङ् । १३ - ढोरिति कः षः । १४- उदित इति नागमस्य यदागमन्यायेन धातुनका रत्वात् श्नसन्नियोगे लुक् । १ - धित्रे तृतीय इति तृतीये धुटो धुटीति वा लुक् । २ व्यञ्जनाद्देरिति देर्लुक् सस्य दत्वं च । ३– सेामिति : | पक्षे - पदान्ते तृतीयः । ४ - शिड्हे इत्यनुस्वारः । ५ - ईकारागमे अवर्णस्येत्येत्वे हो धुडिति Gasa इति धत्वे टवर्गे दस्तड्ढे इति लुकि रूपम् । ६ - शिड़ हे इत्यनुस्वारः । ७ - षढोरिति कः, षः । ८-स्नास्त्योरित्यलुकि हेर्धित्वे त्वे टवर्गे ढलोपे पञ्चमः । ९- उश्नोरिति गुणः ।