SearchBrowseAboutContactDonate
Page Preview
Page 199
Loading...
Download File
Download File
Page Text
________________ १८१ हैमनूत लघुप्रक्रिया ||३|४|८२|| रुधादेर्गणस्य स्वरात्परः कर्तरि विहिते शिि नः प्रत्ययो भवति, तत्सन्नियोगे च प्रकृतिनकारस्य लुग् भवति ॥ रुणद्धिं, रुन्धः, रुन्धन्ति । रुणत्सि, रुन्द्वः, रुन्ध । रुणध्मि, रुन्ध्वः, रुन्ध्मः । रुन्ध्यात् । रुणद्धु, रुन्धात्, रुन्धिं, रुणधानि, अरुणत्", द् । अरुणैः, अरुणत्, द् । अर्कैधत्, अरौत्सीत्, रुन्धे, रुन्धाते, रुन्धते, रुन्त्से, रुन्धीत, रुन्धाम्, रुणधै, अरुन्ध, अर्कैद्ध, अरुत्साताम्, रुरुधे, रुत्सीष्ट, रोद्धासे, रोत्स्यते, असेत्स्यत ॥ यजूंषि योगे ॥ युनक्ति, युङ्क्तः, युज्यात्, युनक्तु, युग्रधि, युनजानि, अयुनक्, अयुजत्, अयौक्षीत्, अयौक्ाम्, युयोज, युज्यात्, योक्तासि, योक्ष्यति, अयोक्ष्यत्, युङ्क्ते, युञ्जीत, युङ्क्ताम्, अयुक्त, अयुक्त, अयुक्षाताम्, युयुजे, युक्षीष्ट, योक्तासे, योक्ष्यते, अयोक्ष्यत ॥ भिपी विदारणे ॥ भिनत्ति, भिन्ते, भिन्द्यात्, भिन्दीत, भिन्दीत, भिनत्तु, भिन्धि, भिन्ताम्, अभिनत्, अभिनः, अभिनत् द् । ९- अध इति धः, तृतीय इति तृतीयः, णत्वम् । १० - नास्त्योरित्यलुक् घुटो घुटीति लोपः, नामिति बहुत्वसामर्थ्याण्णत्वाभावः । ११-हुधुट् इति धित्वे धुट इति लोपः । १२ - यञ्जनाद्देरिति देलुक् । १३ - सेरुद्धामिति सेर्लुक् त्वं च । १४ – दिवीत् । १५ - धुड्स्वादिति सिचो लुकि अध इति घः । १ - च ज इति गः, अघोषे प्रथमः । २ - नास्त्यो लुगित्यलुकि, गत्त्वे प्रथमत्वे म्नामिति पञ्चमः ।
SR No.023397
Book TitleHaimnutan Laghu Prakriya
Original Sutra AuthorN/A
AuthorVijaychandrodaysuri, Chandrashekhar Jha
PublisherNemchand Melapchand Zaveri Jain Vadi Upashray Trust
Publication Year1987
Total Pages692
LanguageSanskrit
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy