________________
हैमनूतनलघुप्रक्रिया पस्पृशतुः, स्पृश्यात् , स्प्रेष्टा, स्पर्धा, स्त्रक्ष्यति, स्पक्ष्यति, अस्पक्ष्यत् , अस्पयत् ॥ विशंत् प्रवेशने ॥ विशति, अविक्षत्, विवेश, विवेशिथ, वेष्टा, वेक्ष्यति ॥ मृशंत् आमर्शने ॥ मृशति, अम्राक्षीत्, अमाक्षीत् , अमृक्षत् । स्पृशिवत्सर्वा प्रक्रिया ॥ ममर्श, भ्रष्टा, मी, ॥ इषतू इच्छायाम् ।। ईच्छति, ऐच्छेत् , ऐषीत्, इयेष, इषतुः, एपिता, एटा, एषिष्यति ॥ अथात्मनेपदिनः ॥ ओविजति भयचलनयोः ॥ अस्योत्पूर्वकत्वं प्रायिकम् , संविग्न इत्यादिप्रयोगाणामपि दर्शनात् । उद्विजते, उदविजत॥ . विजेरिट ।४।३।१८॥ विजेरिट द्विद् भवति ।
उदविजिष्ट, उद्विविजे, उद्विजिषीष्ट, उद्विजितासे, उद्विजि. ध्यते ॥ औलस्जैति व्रीडे । लज्जते, अलजिष्ट, ललज्जे, लज्जिषीष्ट, लज्जिता ॥ जुषैति प्रीतिसेवनयोः॥ जुषते, अजोषिष्ट, जुजुषे, जोषिषीष्ट, जोषिता ॥ इति तुदादयः समाप्ताः॥
॥अथ रुधादयः।। ॥रुधूपि आवरणे॥ रुधां स्वराच्छ्नो न लुक् च। .१-स्पृशादिसृपो वेत्यदन्तः, इवर्णादेरिति रः, यमसृजेतिः षः, टवर्गः, .. पक्षे गुणः । २-षढोः क इति कः । ३-हशिट इति सक्, षक . षाः । ४-गमिषदिति के द्वित्वे प्रथमः । ५-स्वरादेरिति वृद्धिः ।
६-द्वित्वे आन्त्यगुणे पूर्वस्यास्व इतीय । . ७-सहलुभेच्छेति वेट । ...८-सस्य शषाविति शः, तृतीय इति तृतीयः । .. .....
-