________________
१७९
हैमनूतनलघुप्रक्रिया धातोश्च्छकारवकारयोरनुनासिकादौ क्वौ धुडादौ प्रत्यये च परे क्रमेण श् ऊट इत्येतावादेशौ स्तः । अप्राक्षीत् , अाँष्टाम्, अप्राक्षुः, पप्रच्छतुः, पप्रच्छिथ, पेंप्रष्ठ, पृच्छ्यात्, प्रष्टा, प्रक्ष्यति ।। सत् विसर्गे।। सृजति, अस्राक्षीत, असाष्टाम्, अस्राक्षुः, ससर्ज, संसर्जिथ, सस्रेष्ठ, स्रष्टा, स्रक्ष्यति ॥ टु मस्जोत् शुद्धौ ॥ मज्जति ॥ - मस्जेः सः ।४।४।१११॥ मस्जेः स्वरात्परस्य सकारस्य स्थाने धुडादौ प्रत्यये नोऽन्तो भवति । अङ्क्षिीत्, अमाङ्क्ताम्, अमाक्षुः, ममज्ज, ममज्जिथ, ममङ्क्थ, ममज्जिव, मङ्क्ता, म.क्ष्यति, ॥ णुदत् प्रेरणे॥
दति, अनौत्सीत्, अनौत्ताम्, अनौत्सुः, नुनोद, नुनोदिथ, नोत्ता, नोत्स्यति । मतान्तरेऽयमुभयपदी । नुदते, अनुत्त, अनुत्साताम्, नुनुदे, नुत्सीष्ट, नोत्तासे॥ स्पृशंत् संस्पर्शे। स्पृशति, अस्पाक्षीत्, अस्पाक्षीत् , अस्पृक्षत् , स्पर्श, १६-शादेशे व्यञ्जनानामिति वृद्धौ ‘यजसृजेति षत्वे षढोरिति कः । षः । १७-वृद्धौ सिज्लुकि षत्वे टवर्गः । १८-शत्वे षत्वे टवर्गः । १९-अः सृजि दृश इत्यदन्तत्वे इवर्णादेरिति रादेशे वृद्धौं यजसृजेति पत्वे कत्वे षः। २०-धुडिति सिज्लुक् , अदन्तः, वृद्धिः, षः, टवर्गः । २१-सृजिदृशीति वेट् । २२-पक्षे अदन्तत्वे षत्वे टवर्गः । २३-सस्य शषाविति शः, तृतीय इति तृतीयः । २४-जोन्तत्वे व्यञ्जनानामिति वृद्धौ चज इति गत्वे अघोष इति प्रथमः । म्नामिति पञ्चमः । २५-नोन्तत्वे गत्वे प्रथमत्वे पञ्चमत्वे षः। २६-अविच्छितो डिवानगुणः। २७-कृषिवत्सर्वा प्रक्रिया । २८-अघोषे शिट इत्यादिलोपः ।