________________
१७८
हैमनूतनलघुप्रक्रिया मम्रतुः, ममर्थ, मम्रिव, मृषीष्ट, मासि, मरिष्यति, अमरिष्यत् ॥ कृत् विक्षेपे । किरति", किरेत् , किरतु, अकिरत्, अकारीत् , चकार, चकरेतुः, चकरिथ, कीर्यात् , करीता, करिता, करीष्यति, करिष्यति ॥ गृत् निगरणे ॥ __ नवा स्वरे ।२।३।१०२॥ गिरते रेफस्य स्वरादौ प्रत्यये विहितस्य लकारो वा भवति । गिलति, गिरति, अगालीत् , अगारीत् , जगाल, जगार, जगरतुः, जगलतुः, गीर्यात , गलीता, गलिता, गरीता, गरिता, || ओव्रश्चौत् छेदने ॥ वृश्चति, अब्रवीत् , अनाक्षी , अवाष्टोम् , अवाक्षुः । वत्रश्च, वश्चिथे, वृश्च्यात् , व्रश्चिता, ब्रष्टा, अवश्विष्यत् , अवक्ष्यते ॥ प्रच्छंत् ज्ञीप्सायाम् ॥ ज्ञीप्सा पृच्छा । पृच्छति ॥
अनुनासिके च च्छ्वः शूट । ४।१।१०८ ॥ १६-ऋतामितीर् । १-स्कृच्छृत इति गुणः । २-ऋतामितीरि भ्वादेर्नामिन इति दीर्घः ।
३-वृतो नवेति वा दीर्घः । ४-ऋतामितीरि लः । ५-सिचि चेति वृद्धिः । ६-स्कृच्छृत इति गुणः। ७-ऋतामितीरि भ्वादेरिति दीर्घः । ८-वृत इति वा दीर्घः । ९-ग्रहश्चेति वृत् । सस्य शषाविति शः १०-संयोगस्यादाविति सलोपे व्यञ्जनानामिति वृद्धौ यजसृजेति षत्वे षढोरिति कत्वे षः। १२-संयोगादिसकारलोपे वृद्धो सिज्लोपे यजसृजेति षत्वे तवर्गस्येति टवर्गः । १२-तृचि नित्यानिट्वाभावान्नित्यमिट् । १३-इड्विकल्पे संयोगादिसकारलोपे यसृजेति षत्वे टवर्गः । १४-षदोः क इतिकः। १५-सहनश्चेति वृत् । . . . .