SearchBrowseAboutContactDonate
Page Preview
Page 194
Loading...
Download File
Download File
Page Text
________________ १७६ हैमनूतनलघुप्रक्रिया अकृक्षत् , अकृष्ट, अक्षत, अकृक्षाता, चकर्ष, चकृषे, कृष्यात् , कृक्षीष्ट, ऋष्टासि, कासि, क्रष्टासे, कासे, क्रक्ष्यति, कयति, क्रक्ष्यते, कयते, अक्रक्ष्यत् , अयंत्, अक्रक्ष्यत, अकय॑त । मुच्-ती मोक्षणे ॥ ___ मुचादितफदफगुफशुभो-भः शे ।४।४।१००॥ मुचादीनां तृफ्-दफ्-शुभ गुफ्-उभ्-इत्येषां च स्वरान्नोऽन्तो भवति शे परे । मुञ्चति, मुश्चते, मुञ्चेत् , मुञ्चेत, मुञ्चतु, मुञ्चताम् , अमुञ्चत् , अमुञ्चत, अमुचत् , अमुक्त, अमुक्षाताम् , मुमोच, मुमुचे, मुच्यात् , मुक्षीष्ट, मोन्तासि, मोक्तासे, मोक्ष्यति, मोक्ष्यते, अमोक्ष्यत् , अमोक्ष्यत ॥ षिचीत् क्षरणे ॥ षः सः । सिञ्चति, सिञ्चते, सिञ्चेत् , सिञ्चेत, सिञ्चतु, सिञ्चताम् , असिञ्चत् , असिञ्चत, असिचत् , असिचत, असिक्त, असिक्षाताम् , सिषेच, सिषिचे, सिच्यात् , सिक्षीष्ट, सेक्तासि, सेक्तासे, सेक्ष्यति, सेक्ष्यते, असेक्ष्यत् , असेक्ष्यत ॥ विलुंती लाभे ॥ विन्दति, विन्दते, विन्देत् , विन्देत, विन्दतु, विन्दताम् , १४-सिचः कित्वान्नगुणः, धुडिति सिज्लोपः । १५-स्वरेऽत इत्यलुक् । १६-स्पृशादीत्यः । १-म्नामिति पञ्चमः । २-सिजाशिषाविति कित्वाद्गुणाभावः। धुडिति सिज्लुक् , चज इति कः । ३-कित्त्वाद्गुणाभावे चज इति कः, षः। ४-हवालिप्सिच इत्यङ् । आत्मनेपदे तु वात्मने इत्यङ् ।
SR No.023397
Book TitleHaimnutan Laghu Prakriya
Original Sutra AuthorN/A
AuthorVijaychandrodaysuri, Chandrashekhar Jha
PublisherNemchand Melapchand Zaveri Jain Vadi Upashray Trust
Publication Year1987
Total Pages692
LanguageSanskrit
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy