________________
हैमनूतनलघुप्रक्रिया
१७५ बभ्रज्जतुः बर्जिथ बभर्छ, बभ्रजिथ, बभ्रष्ठ, भात् , भृज्ज्यात् , भ्रष्टासि, भष्ट सि, भ्रश्यति, भयेति, अभय॑त् , अभ्रक्ष्यत् । भृजते, भृज्जेत, भृज्जताम् , अभृजत, अभेंट अभ्रष्ट", अभीताम् , अभ्रक्षाताम् , बभ्रर्जे, बभ्रज्जे, भीष्ट, भ्रक्षीष्ट, भासे, भ्रष्टासे, भयंते, भ्रक्ष्यते, अभयंत, अभ्रक्ष्यत । । क्षिपीत् प्रेरणे ॥ क्षिपति, क्षिपते, क्षिपेत् , क्षिपेत, क्षिपतु, क्षिपताम् , अक्षिपत् , अक्षिपत, अप्सीत्, अझैप्ताम् , अक्षिप्त, अक्षिप्साताम् , चिक्षेप, विक्षिपे, क्षिप्यात् , क्षिप्सीष्ट, क्षेप्तासि, क्षेप्तासे, क्षेप्स्यति, क्षेप्स्यते, अक्षेप्स्यत् , अक्षेप्स्यत ॥ दिशीत अतिसर्जने ॥ अतिसर्जनं दानमिति वदन्ति । दिशति, दिशते, दिशेत् , दिशेत, दिशतु, दिशताम् , अदिशत्, अदिशत, अदिक्षत्, अदिक्षत, दिदेश, दिदिशे, देष्टासि, देष्टासे, देक्ष्यति, देक्ष्यते, अदेक्ष्यत् , अदेक्ष्यत ॥ कृषीत विलेखने ॥ कृषति, कृषते, कृषेत्, कृषेत, कृषतु, कृषताम् , अकृषत्, अकृषत, अक्राक्षीत्, अकार्षीत , ६-संयोगादिलोपे यजसृजेति षः, टवर्गः। ७-सृजिदृशीति वेट सस्य
शषाविति शः, तृतीय इति तृतीयः । ८-संयोगस्येति सलोपे षः, टवर्गः । ९-संयोगस्येति सलोपे षः कः षः। १०-धुड्ड्स्वादिति सिज्लुकि षः, टवर्गः । ११-संयोगस्येति सलोपे षः टवर्गः । १२-हशिंट इति सक्, यजसृजेति षः, कः, ष । १३-यजसृजेति षः । कः । षः ।