________________
१७४
हैमन्तनलघुप्रक्रिया
आक्ष्यते, आशिष्यत, आक्ष्यत || इति स्वादयः ॥ || अथ तुदादयः ॥
॥ तुदत् व्यथने ॥ तुदादेः शः | ३ | ४|८१ ॥ तुदादेर्गणात् कर्त्तरि विहिते शिति शः प्रत्ययो भवति । तुदेति तुदेव, तुदतु, अतुदत्, अतौत्सीत्, अतौत्तामें, तुतोद, तुतुदुः, तुतोदिथ, तुद्यात्, तोता, तोत्स्यति, अतोत्स्यत् । तुदते तुदेत, तुदताम् अतुदद्, अतेंच, अतुत्साताम्, अतुध्वम्, अतुध्वम् तुतुदे, तुत्सीष्ट, तोता से, तोत्स्यते, अतोत्स्यत ॥ भ्रस्जत् पाके ॥
"
ग्रहव्रश्चभ्रस्जप्रच्छ । ४।१।८४ ।। ग्रह-श्व्-भ्रस्ज् प्रच्छ्र- एषां धातूनां सस्वरान्तस्था क्ङिति प्रत्यये परे वृद् भवति । भृज्जति, भृज्जेत्, भृज्जतु, अभृज्जत् ॥
भृज्जो भर्ज | ४|४|६|| भृज्जतेरशिति प्रत्यये भर्ज् इत्ययमादेशो वा भवति । अभार्थीत्, अभाष्टम्, अभाक्षुः, अभ्राक्षी, अभ्रष्टाम्, अभ्राक्षुः बभर्ज, बभ्रज्ज, वभजेतु:,
I
"
१२- अविच्छितो ङित्वान्न गुणः । १३ - व्यञ्जनानामिति वृद्धि:, अघोषे प्रथमः | १४ - वृद्धौ धुइहस्वादिति सिज्लुकि अघोषे प्रथमः । १५ - सिजाशिषाविति कित्त्वाद्गुणाभावे सिज्लुकि अघोषे प्रथमः ।
१ - सस्य शषाविति शः तृतीय इति तृतीयः, २- व्यञ्जनानामिति वृद्धिः, यजसृजेति षः, कः, षः । ३ - धुड्डूस्वादिति सिज्लुकि यजसृजेति षः, टवर्गः । ४ – संयोगस्यादाविति सलोपे षः कः षः ५- सिज्लुकि
1
· संयोगस्येति सलोपे यजसृजेति षः । स्वर्गः ।