________________
हैमनूतनलघुप्रक्रिया
१७३ वरीता, वरिता, वरीतासे, वरितासे, वरीष्यति, वरिष्यति, वरीष्यते, वरिष्यते, अवरीष्यत् , अवरिष्यत् , अवरीष्यत, अवरिष्यत ॥ अथ परस्मैपदिनः ॥ हिंट गतिवृद्धयोः । प्रेहिणोति, हिनुयात् , हिनोतु, अहिनोत्, अहैषीत् , जिघाय, जिध्यतुः, हीयात् , हेता, हेष्यति, अहेष्यत् ॥ श्रृंट् श्रवणे ॥ शैणोति, शृणुयात् , शृणोतु, अशृणोत् , अश्रौपीत् , शुश्राव, शुश्रोथै, शुश्रुम, श्रूयात् , श्रोता, श्रोष्यति, अश्रोष्यत् ॥ शक्लंट शक्तौ ॥ शक्नोति, शक्नुवन्ति, शक्नुयात् , शक्नोतु, शक्नुहि, अशक्नोत् , अशर्कत , शशाक, शेकतुः, शेकिथ, शशक्थ, शक्यात् , शक्ता, शक्ष्यति, अशक्ष्यत् ॥ आप्लंट व्याप्ती ॥ आप्नोति, आप्नुयात्, आप्नोतु, आप्नुहि, आप्नोत् , आपत् , आप, आपुः, आपिथ, आपिम, आप्यात् , आप्ता, आप्स्यति, आप्स्यत् । अथात्मनेपदी । अशौटि व्याप्ती ।। अश्नुते, अश्नुवीत, अश्नुताम् , आश्नुत । आँशिष्ट, आशिषाताम् । पक्षे-आँष्ट, आक्षाताम् , आवम् आड्ड्ढवम, ऑनशे, आशिषीष्ट, आक्षीष्ट, आशिता, आष्टा, आशिष्यते, १-अदुरुपसर्गान्तर इति णः । २-अड़े हिहन इति घः । ३-ौति कृव्विति शृः, णत्वम् । ४-स्क्रनिति पर्युदासान्नेट् । ५-भ्रश्नोरित्युत् । ६-लदिदित्यङ् । ७-भ्रूश्नोरित्युव् । ८-औदित्त्वाद्वेट् , विकल्पे तु. सिज्लुकि षत्वे टवर्गः । ९-इड्विकल्पे षः क, षः । १०-अनात इत्यात्वं नोन्तश्च । ११-इविकल्पे षः कः, षः।