________________
१७२ हैमनूतनलघुप्रक्रिया अधविष्यत, अधोष्यत ॥ स्तुंगट आच्छादने ।। अस्तार्षीत् , अस्तासम् ॥
संयोगादृतः ।४।४।३७।। धातोः संयोगात्परो य ऋकारस्तदन्ताद् धातोः परयोरात्मनेपद विषययोः सिजाशिषोरादिरिड वा भवति । अस्तरिष्ट, अस्तृत, अस्तरिषाताम् , अस्तृषाताम् , तस्तार, तस्तरतुः, तस्तथै, तस्तरे, तस्तरिट्वे, तस्तरिध्वे, स्तर्यात् , स्तरिषीष्ट, स्तेषीष्ट, स्तरिषीढ्वम्, स्तरिषीध्वम् , स्तृषीढ्वम् , स्तासि, स्तर्तासे, स्तरिष्यति, स्तरिष्यते, अस्तरिष्यत् , अस्तरीष्यित ॥ वृगट् वरणे ॥ अवारीत् ॥
इट् सिजाशिषोरात्मने ।४।४।३६।। वृभ्यामदन्तेभ्यश्च परयोरात्मनेपदविषययोः सिजाशिषोरादिरिड् वा भवति । अवरीष्ट, अबरिष्ट, अवृत, अवरीढ्वम् , अवरीध्वम् अबरीड्वम् । एवं दीर्घविकल्पेऽपि । अवृवम् , अवृड्ड्व म् , ववार, वव्रतुः ववरिथ, वत्रे, वविदवे, वविध्वे, वरिषीष्ट, वृषीष्ट, वरिषीढवम् , वरिषीध्वम् , वृषीढ़वम्।
५-सिचि परस्मै इति वृद्धिः, नाम्यन्तस्थेति षः । ६-इड्विकल्पे ऋवर्णादिति कित्वाद् गुणाभावे धुइहस्वादिति सिज्लुक् । ७-स्कृच्छ्रत इति गुणे णितीति वृद्धिः । ८-क्ययङाशीरिति गुणः । ९-ऋवर्णादिति कित्त्वान्न गुणः । १०-हनृत इतीट् । ११-वृतो नवेति वा दीर्घः १२- म्यन्तादिति ढः । सिजाशिषाविति कित्त्वान्न गुणः ।