________________
हैमनूतन लघुप्रक्रिया
१७१
असोइद्रवम्, सुषुवे, सुषुविढ्वे, सुपुविध्वे, सुषुविमहे, सोषीष्ट, सोपीदवम्, सोतासे, सोष्यते, असोष्यत ॥
उपसर्गात्सु वस्तुस्तु भोsट्यप्यद्वित्वे | २|३|३९|| द्विर्वचनाभावे सति सुनोति सुदति स्तौति स्तोभतीनां सकारस्योपसर्गस्थान्नाम्यन्तस्थाकवर्गान्परस्य पो भवति अडागमेऽपि सति शिनान्तरेऽपि ॥ अभिषु॑णोति, निःपुंणोति, अभ्यपुणोत् || चिंगद् चयने ॥ चिनोति, चिनुते, चिनुयात्, चिन्वीत, चिनोतु, चिनुताम्, अचिनोत्, अचिनुत, अचैषीत्, अचेष्ट, अचेदवम्, अचेड्वम् ॥ चेः कर्वा |४|१|३६|| चिनोतेः सन्परोक्षयोर्द्वित्वे राति पूर्वस्मात्परस्य किरादेशो वा भवति । चिकाय, चिचाय, चिक्यैतुः, चिच्यतुः, चिकयिथ, चिकेथ, चिचयिथ, चिचेथ, चिक्ये, चिच्ये, चिकियवे, चिक्यिध्वे चिच्यिढ़वे, चिच्यिध्वे चीयात्, चेपीष्ट, चेतासि, चेतासे, चेष्यति, चेप्यते, अचेष्यत्, अचेष्यत ॥ धूगद् कम्पने || अधावीत, अधविष्ट, अधोष्ट, अधविवम् अधविध्वम्, अधविड्द्वम्, अधोवम्, अधोड्वम्, घवितासि, घोतासि, धवितासे, धोतासे, धविष्यते, घोष्यते, अधविष्यत् अघोष्यत्,
"
9
,
८- पत्वे पृवर्णादिति णः । ९ - शिव्यवधानेऽपिषः ।
१ - सिचि परस्मै इति वृद्धिः । २- कित्त्वाद्गुणाभावे योऽनेकस्वरस्येति यः । ३–हान्तस्थेति वा ढः । ४- धूग सुस्तोरितीट् सिचि परस्मै इति वृद्धिः ।
"