________________
१६४ . हैमनूतनलघुप्रक्रिया ष्ठिवू क्षिबूच निरसने ॥ निरसनमत्र थूत्कारादिरूपेणेति ध्येयम् ।।
ष्ठिवूक्लम्बाचमः ।४।२।११०॥ ष्ठिवेः क्लमेराङ्पूर्व स्य च चमेः शिति परे दीर्थों भवति अत्यादौ । ष्ठीव्यति, ष्ठीव्येत् , ष्ठीव्यतु, अष्ठीव्यत् , अष्ठेवीत् ॥
तिर्वा ष्ठिवः ।४।१।४३॥ ष्ठिवे द्वित्वे सति पूर्वस्य द्वितीयस्य तिरादेशो वा भवति । तिष्ठे, टिष्ठेव, ष्ठीव्यात प्ठेविता, प्ठेविष्यति, अष्ठेविष्यत् ॥ सैच भये॥ त्रस्यति, सति त्रस्येत् , त्रसेत् , त्रस्यतु, सतु, अत्रस्यत् , अत्रसत् , अत्रासीत् , अत्रसीत् , तत्रास, सैतुः, तत्रसतुः, त्रस्यात् , त्रसिता, सिष्यति, अत्रसिष्यत् ॥ अथ पुषादयः। पुषंच पुष्टौ । पुष्यति, पुष्येत् , पुष्यतु, अपुष्यत् , अपुंषत् , पुपोष, पुपोषिथ, पुष्यात् , पोष्टा, पोक्ष्यति, अपोक्ष्यत्, ॥ शुषंच् शोषणे ॥ दुषंच वैकृत्ये ।। बितृषंच पिपासायाम् ।। तुषं हृषं च तुष्टौ ॥ रुषंच रोषे ॥ पुष्यतिवद् रूपाणि ॥ क्लिदौच आर्दीभावे ॥ क्लियति, क्लियेत् , १२-अष्टयै ष्ठिव इत्युक्तेन सः । १३-अघोषे शिटः इति प्रथमस्यैव
लोपः । उपान्त्यगुणः । १४-भ्राशभ्लाशेति वा श्यः । पक्षे शव् । १-व्यञ्जनादेर्वति वा वृद्धिः । २-जभ्रमेति वा ए:, द्वित्वाभावश्च । ३-लदिदित्यङ् । ४-षः कः, षः ।