________________
हैमनूतनलघुप्रक्रिया
१६५ क्लिद्यतु, अक्लिद्यत्, अक्लिदत् , चिक्लेद, क्लिद्यात् , क्लेदिता, क्लेत्ता, क्लेदिष्यति, क्लेत्स्यति, अक्लेदिष्यन्, अक्लेत्स्यत् ॥ त्रिमिदांच् स्नेहने ॥
मिदः श्ये।४।३।५।। मिदेरुपान्त्यस्य श्ये परे गुणो भवति । मेद्यति, मेद्येत्, मेद्यतु, अमेद्यत् , अमिदत्, मिमेद, मिद्यात् , मेत्ता, मेत्स्यति, अमेत्स्यत् ॥ क्षुधंच बुभुक्षायाम् ॥ चुक्षोध, क्षुध्यात् , क्षोद्धा, क्षोत्स्यति, अक्षोत्स्यत् , । शेषं पुष्यतिवत् , । शुधं च शोचे । शुशोध । शेषं क्षुध्यतिपत् ।। क्रुधं च कोपे ॥ चुक्रोध । शेषं शुध्यतिवत् ॥ तृपौच प्रीतौ ॥ अतीत्", अत्राप्सी', अताप्सीत्, अतृपत्" । अत्राप्ताम् , अाप्तम् , अत्राप्सुः, ततर्प, ततर्पिथ, तृप्यात् , तर्पिता, त्रप्ता, ता, तर्पिष्यति, त्रप्स्यति, तस्य॑ति, अतपिप्यत्, अत्रप्स्यत् , अतय॑त् ॥ दृपौच् हर्षमोहनयोः ॥ ___ तृप्यतिवद्रूपाणि ॥ लुभच् गायें ॥ लोभिता, लोब्धा, लोभिष्यति, अलोभिष्यत् ॥ क्षुभच् संचलने । चुक्षोभ । शेषं लुभ्यतिवत् ॥ नशौच अदर्शने। ५-धूगौदित इति वेट्। ६-उपान्त्यगुणेऽघोषे प्रथमः । ७-अनादिव्यअनलोपे कङश्चञ् । ८-उपान्त्यगुणे अध इति चतुर्थे तृतीयः । ९उपान्त्यगुणेऽघोषे प्रथमः । १०-स्पृशमशेति वा सिचि धूगौदित इति वेट् ।११-इड्विकल्पे स्पृशादीत्यः, व्यञ्जनानामिति वृद्धिः । अविकल्पे वृद्धिः । १२-लूदिदित्यङ् । १३-इड्विकल्पे व्यञ्जनानामिति वृद्धौ धुहस्वादिति सिज्लुक । १४-सहलुभेच्छेति वेट् ।