________________
मनूत लघुप्रक्रिया
१६३
सास्यति, असास्यत् ॥ नृतैच् नर्त्तने ॥ नृत्यति नृत्येत्, नृत्यतु, अनृत्यत्, अनर्तीत्, ननर्त्त, ननृततुः, नृत्यात्, नर्तिता ॥
कृतचूत नृतहृदतृदोऽसिचः सादे | ४|४|१०|| कृत्-चत्-नृत्-हृद्-तृद्- ऐभ्यः परस्य सिज्वर्जितस्य सकारादेः स्ताद्यशितः प्रत्ययस्यादिरिड् वा भवति । नर्तिष्यति, नत्र्त्स्यति, अनर्तिष्यत् अनर्त्स्यत् || कुथच् पूतीभावें ॥ कुध्यति, कुध्येत्, कुध्यतु, अकुध्यत्, अकोथीत्, चुकोथ, कुध्यात्, कोथिता, कोथिष्यति, अकोथिष्यत् ॥ व्यर्धच् ताडने ||
,
ज्यावधः क्ङिति | ४|१|८१ ॥ जिनाते विध्यतेश्व सस्वरान्तस्था किति ङिति च प्रत्यये परे वृद् भवति । विध्यति, विध्येत्, विध्यतु, अविध्यत्, अर्ध्यात्सीत्, अव्याद्धाम् विव्याध, विविधतुः, विव्यधिथ, विव्यद्ध, विध्यात्, व्यदी, व्यत्स्यति, अव्यत्स्यत् ॥ षिवूच् उतौ ॥ यः सः । सीव्यति, सीच्येत्, सीव्यतु, असीव्यत्, असेवीत् सिषेव, सीव्यात्, सेविता, सेविष्यति, असेविष्यत् ॥
"
६ - पूतीभावो दौर्गन्ध्यम् । ७ - वेध इत्यर्थः । ८-यञ्जनानामिति वृद्धिः, अघोषे प्रथमः । ९ - ज्याव्यध इतीः पूर्वस्य । १० - ज्यावध इति वृति द्वित्वम् । ११ - अध इति धः,
तृतीयः ।