SearchBrowseAboutContactDonate
Page Preview
Page 180
Loading...
Download File
Download File
Page Text
________________ हैमनूतनलघुप्रक्रिया दिदिवतुः दिदेविय, दीव्यात् , देविता, देविष्यति, अदेविष्यत् ॥ जृष् अष् च जरसि ॥ जी यति, जीर्येत् , जीर्यतु, अजीर्यत् , अजरत , अजारीत् , जजार, जेरतुः, जजरतुः, जीर्यात् , जरीती, जरिता, जरीष्यति, जरिष्यति, अजरीष्यत् , अजरिष्यत् । अझारीत् , जझार, जझरतुः । शेष जीर्यतिवत् ।। शोंच तक्षणे ।। __ ओतः इये ।४।२।१०३॥ धातोरोकारस्य श्ये परे लुग् भवति । श्यति, श्येत् , श्यतु, अश्यत् । अशात् , अशासीत् । शशौ, शशिथ, शशाथ, शशिम, शायात् , शाता, शास्यति, अशास्यत् ।। दो छोच छेदने ॥ यति, घेत , धतु, अद्यत् , अदात् , ददौ, देयात् , दाता, दास्यति, अदा स्यत्, छयति, छ्येत् , छयतु, अच्छ्यत् , अच्छात् , अच्छासीत् , चच्छौ, छायात् , छाता, छास्यति, अच्छास्यत् ।। षोंच अन्तकर्मणि ॥ षः सः। स्यति, स्येत , स्यतु, अस्यत्', असात् , असासीत् । ससौ, सेयोत् , साता, २-ऋतामितीरि भ्वादेरिति दीर्घः । १०-ऋदिच्छ्वीत्यङ् । ऋवर्णेति गुणः । ११-स्कृच्छृत इति गुणः, जुभ्रमेति वा ए: १२-वृत इति वा दीर्घः । १३-आत्सन्ध्यक्षरस्येत्याः, ट्वेघाशेति सिज्लुक् । पक्षेयमिरमीतीट् सोन्तश्च । १४-दासंज्ञायां पिबैतीति सिज्लुक् । १-स्वरेभ्य इति द्वित्वेऽघोषे प्रथमः । २-टधेप्रेति वा सिग्लुक , पक्षे यमिरमीति सोन्तः इट् च। ३-आदित्याः। ४-ट्धेप्रेति वा सिज्लुक् । ५-गापेत्येः ।
SR No.023397
Book TitleHaimnutan Laghu Prakriya
Original Sutra AuthorN/A
AuthorVijaychandrodaysuri, Chandrashekhar Jha
PublisherNemchand Melapchand Zaveri Jain Vadi Upashray Trust
Publication Year1987
Total Pages692
LanguageSanskrit
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy