SearchBrowseAboutContactDonate
Page Preview
Page 177
Loading...
Download File
Download File
Page Text
________________ मनूत लघुप्रक्रिया अथ हुवादय उभयपदिनः ॥ दांग दाने || ददाति, दत्तः, ददति, दत्थ, १५९ दद्मः । दद्यात् ददातु दत्तात् ददतु ॥ " 1 हौ दः |४|१|३१|| दासंज्ञकस्य धातो हौं परेऽन्तस्य एकारादेशो भवति, द्वित्वं च न भवति । देहि, दत्तात्, ददानि अइदात् । अत्ताम्, अर्ददुः, अदद्म, अदैात्, अर्कै :, ददौ, ददुः, ददि, ददाथ, ददिम, देयात्, दाता, दास्यति, अदास्यत् दत्ते, ददाते, ददते दध्वे ददे । ददीत, दाम् दत्स्व, ददै, अदत्त, अददर्त, अददि । " " इश्च स्थादः || ४ | ३ | ४१ ॥ तिष्ठतेर्दासंज्ञाच्च धातोः पर आत्मनेपदविषयः सिच् किद्वत्स्यात्तत्संनियोगे च स्थादोरन्त्यस्येकारादेशः । अदितै, अदिषाताम् अदिषत, अदिथाः, अदिध्वम्, अदिवम् ददे, दासीष्ट, दातासे, दास्यते, अदास्यत || डुधांग धारणे ॥ दधाति ।। घागस्तथोश्च | २|१|७८ ।। दधातेश्वतुर्थान्तस्य दकारादेर्दकारस्य पदान्ते सकारादौ ध्वशब्दादौ तथयोश्च प्रत्ययेषु परेषु चतुर्थो भवति । वर्त्तः, दधति, धत्थ, दध्यात्, " १ - इनश्वातः, अघोषे प्रथमः । २- द्वयुक्तेति पुसि अश्वात इत्यालुक । ३–पित्रैतीति सिज्लुक् । ४ - सिविद इति पुसि, सिचो लुक्य लुक् । ५–गापेत्येः । ६-अन्तो नो लुकि श्रश्वात इत्यालुक् । ७ - इश्चतीत्वे कित्वे च धुडिति सिज्लुक् । ८- द्वित्वे श्रात इत्यालोपे चतुर्थेऽघोषे प्रथमः ।
SR No.023397
Book TitleHaimnutan Laghu Prakriya
Original Sutra AuthorN/A
AuthorVijaychandrodaysuri, Chandrashekhar Jha
PublisherNemchand Melapchand Zaveri Jain Vadi Upashray Trust
Publication Year1987
Total Pages692
LanguageSanskrit
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy