SearchBrowseAboutContactDonate
Page Preview
Page 178
Loading...
Download File
Download File
Page Text
________________ १६० हैमनूतनलघुप्रक्रिया दधातु, धत्तात् , घेहि, अदधात् , अधात् , दधौ, धेयात् , धाता, धास्यति, अधास्यत् । धत्ते, धद्ध्वे, दधीत, धत्ताम् , अधत्त, अधित, दधे, धासीष्ट, धातासे, धास्यते अधास्यत । डु ग् क् धारणपोषणयोः ॥ वित्ति, विभृतः, विभ्रति, विभृयात् , बिभर्तु, विभृहि, बिभराणि, अविभः, अबिभरुः, अभार्षीत , बिभरांचकार, बभार, बभ्रतुः, बभर्थ, बभृम । भ्रियात् , भर्ती, भरिष्यति, अभरिष्यत् । बिभृते, बिभ्रते, विभ्रीत, विभृताम् , अविभृध्वम् , अविभ्रि, अभृत, अभृवम् , अभृड्ड्वम् , बिभरांचक्रे, बभ्रे, बभृषे, बभृट्वे, भृषीष्ट, भृषीवम् , भर्त्तासे, भरिष्यते, अभरिष्यत ॥ णिजूंकि शौचे ॥ निजां शित्येत् ।४।११५७॥ निजू-विज-विषां त्रयाणां शिति द्वित्वे सति पूर्वस्य एकारादेशो भवति । पाठे धात्वादे णों नः । नेनेक्ति, नेनिजति, नेनेक्षि, नेनिज्यात , नेनेक्तु, नेनिक्तात्, नेनिम्धि ॥ द्वयुक्तोपान्त्यस्य शिति स्वरे ।४।३।१४॥ कृतद्वित्वस्य धातोरुपान्त्यस्य नामिनः स्वरादौ शिति प्रत्यये परे गुणो न भवति । नेनिजानि, अनेनेक, ग्। अनेनिजुः, अनेनेक् , ग् । अनेनिजम्, अनिर्जन , १- म्यन्तादिति दः । २-उपान्त्यगुणे च ज इति गेऽघोषे प्रथमः । ३-हु धुट इति धिः चज इति गः । ४-ऋदिच्छवीत्यङ् ।
SR No.023397
Book TitleHaimnutan Laghu Prakriya
Original Sutra AuthorN/A
AuthorVijaychandrodaysuri, Chandrashekhar Jha
PublisherNemchand Melapchand Zaveri Jain Vadi Upashray Trust
Publication Year1987
Total Pages692
LanguageSanskrit
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy