________________
१५८ हैमनूतनलघुप्रक्रिया पपरंतुः, पपरिथ, पप्रिम, पपरिम । पूर्यात् , परीता, परिता, 'परीष्यति, परिष्यति, अपरीष्यत् , अपरिष्यत् ॥ ऋक गतौ ॥ ईयति, इयुतः, इयति, इयर्षि, इयूयात् , इयर्तु, इयतात् , इयतु, इयूहि, इयराणि, ऐयेः, ऐयताम् , ऐयरुः॥
सय॑र्तेर्वा ।३।४।६१॥ मृ--इत्याभ्यां कर्तर्यद्यतन्यामङ् प्रत्ययो वा स्यात् । औरत् , आरन् । पक्षे-आर्षीत् , आष्टीम् , आर्षः, और, आरुः, आरिथै, अर्यात, अर्ता, अरिष्यति, आरिष्यत् ॥
अथात्मनेपदिनः॥ ओहांक गतौ ॥ जिहीते, निहीते, जिहते, जिहीये, जिहीध्वे, जिहे, जिहीमहे । जिहीत, जिहीताम् , अजिहीत, अजिहाताम् , अजिहत, अहास्त, अहाध्वम् , अहाद्ध्वम् । जहे, जहिवे, जहिध्वे, हासीष्ट, हातासे, हास्यते, अहास्यत ।। मांङ्क् मानशब्दयोः॥ मिमीते, मिमीत, मिमीताम् , अमिमीत, अमास्त, ममे, ममिषे, मासीष्ट, माता, मास्यते, अमास्यत । ६-स्कृच्छृत इति गुणे द्वित्वम् । ७-वृत इति वा दीर्घः । ८-द्वित्वे गुणे पूर्वस्येत्वे पूर्वस्यास्त्र इतीयादेशः । ९-इयादेशे वृद्धिः, देलृक् । १०-ऋवर्णेति गुणे स्वरादेरिति वृद्धिः । ११-स्कृच्छृत इति गुणे द्वित्वे अस्यादेरित्यात्वे उपान्त्यवृद्धौ समानदीर्घः। १२-ऋवृव्ये इतीट् । १३-क्ययति गुणः । १४-एषामीरितीः । १५-श्नश्चात इत्यालुक् । १६-ईय॑ञ्जने ।