________________
हैमनूतनलघु प्रक्रिया
१५७
जिहीयात् जिहेतु, जिहीतात् । जिह्रियतु, जिह्वीहि,, जिहयाणि, अजित, अजिहूयुः, अद्वैषीत्, जिहूयाञ्चकार । पक्षे- जिहाय, जिहियुः । ह्रीयात् अद्वेष्यत् || पंकू पालनपूरणयोः ॥
हेता, हृष्यति,
,
"
पृभृमाहाङामिः |४|११५८ ।। पृ-ऋ - भृ मा हाइइत्येतेषां शिति परे द्वित्वे सति पूर्वस्येकारो भवति । पिपत्ति, पिपृतः, पिप्रेति, पिपर्ति, पितृयात्, पिपर्नु, पितृतात्, पिप्रतु, पिपृहि, पिपराणि, अपिपैः, अपिपरु, अपिर्षैः, अपिपरम्, अपार्षीत्, पपार, पशु, पपैर्थ, पप्रिम, प्रियात्, पर्ता, परिष्यति, अपरिष्यत् ।। पृ इति दीर्घर्कारान्त इति पक्षे तु - पिपर्ति ।
ओष्ठ्यादुर् |४|४|११८॥ धातोरोष्ठ्याद् वर्णात्परऋकारस्य क्ङिति प्रत्यये परे उरादेशो भवति । पिपूर्तः, पिपुरति, पिपूर्यात्, पिपूर्तात्, पिपुरतु, पिपूर्हि, पिपराणि, अपिपः, अपिपूर्तम् अपिपरुः, अपारीत्, पपार ॥
ऋ शृ दृ प्रः ।४।४।२०॥ शृ-दृ-पू- इत्येतेषां धातूनां परोक्षायां परत ऋकारोऽन्तादेशो वा भवति । पप्रतुः,
૬
२ - नामिन इति
३ - पुसि गुणः ।
६ - रि: शेतिः
१ - ङिद्वद्भावाद् गुणाप्राप्तौ इवर्णादेरिति रः । गुणे व्यञ्जनादिति देर्लुक्, रेफस्य विसर्गः ।
४ - नामि इति गुणे सेलुक् । ५ - ऋत इति नेट्
।
रिः । ७-हनृत इतीट् । ८ - भ्वादेरिति दीर्घः ।