________________
१५४
हैमनूतन लघु प्रक्रिया
दुग्धे, दुहते, धुक्षे, घुग्ध्वे । दुहे । दुहीत, दुग्धाम्, घुक्ष्य, धुग्ध्वम्, दोहै । अदुग्ध, अदुग्धाः, अधुग्ध्वम्, अदुग्ध, अधुक्षत । अधुक्षाताम् अधुक्षत । अधुक्षध्वम्, अधुरध्वम् । अदुवा, अधुक्षावहि । दुदुहे दुदुहिषे । दुदुवे, दुदुहिध्वे । घुक्षीष्ट, दोग्धासे, घोक्ष्यते, अधोक्ष्यत ॥ दिहींक लेपे ॥ दुहिवद्रपाणि, प्रणिदेग्धेिं || लिहीं आस्वादने || लेटि, ली, लिहन्ति, लेक्षिं । लीढ । लीढे, लिक्षे, लीवे | लिह्यात्, लिहीत | लेडु, लीढात्, लीढि, लेहानि । लीढाम्, लिक्ष्व । लीवम् । अलेट्, ड् । अलीढ, अलिहाताम्, अलीढाः । अलिक्षत् | अलीढ, अलिक्षत । अलिक्षाताम् अलिक्षन्त । अत्रीढाः, अलियाः । अलिहवा, अलिक्षावहि । लिलेह, लिलेहिथ । लिलिहे, लिलिहिदुवे, लिलिहिध्वे । लिह्यात्, लिक्षीष्ट । लेढासि, लेढासे । लेक्ष्यति, लेक्ष्यते । अलेक्ष्यत् अलेक्ष्यत ॥
"
॥ इत्यदादय उभयपदिनः || अदादयः समाप्ताः । ॥ अथादाद्यन्तर्गणा हवादयः ॥
हुंकू दानादनयोः || हवः शिति | ४|१|१२|
१ - दुहदिति सको वा लुक् । २- स्वरेऽतः । ३-सको वा लुक् । ४—हान्तस्थेति वा ढः । ५ - नेति णः । ६ - हो धुडित अध इति चतुर्थत्वे तवर्गस्येति ढः, दस्तडूढ इति ढलोपः । ७-इलोपदीर्घौ । ८ - ढोरिति कत्वे षः ।