SearchBrowseAboutContactDonate
Page Preview
Page 171
Loading...
Download File
Download File
Page Text
________________ मनूतन लघुप्रक्रिया १५३ उच्यात् । " 9 उवाचं, ऊचतुः । उवचिथ उवक्थ । ऊचे, वक्षीष्टे, वक्तासि, वक्तासे, वक्ष्यति, वक्ष्यते । अवक्ष्यत्, अवक्ष्यत ॥ द्विष अप्रीतौ । द्वेष्टि, द्विषन्ति द्वेक्षि", द्विष्टे, द्विक्षे, द्विदवे, द्विष्यात्, द्विषीत । द्वेष्टु, द्विष्टशत्, द्विड्डि, द्वेषाणि द्विष्टाम्, द्विक्ष्व द्विड्वम्, द्वेषै । अद्वेरें, ड्, अद्विषुः, अद्विषैन् । अद्विष्ट, अद्विक्षेत्र, अद्विक्षत । दिद्वेष, दिद्विषे । द्विष्यात्, द्विक्षीष्ट । द्वेष्टासि, द्वेष्टासे । द्वेक्ष्यति द्वेक्ष्यते । अद्वेक्ष्यत्, अद्वेक्ष्यत ॥ दुहीं प्रपूरणे । दोग्धिं, दुग्धः, दुहन्ति, घोक्षि, दुग्धः, दोह्नि, दुह्यात्, दोग्धु, दुग्धात् । दुग्धि, दोहानि । अधो, ग् । अदुग्धाम्, अधो, ग् । अदुग्ध, अदोहम् । अधुक्षेत्, दुदोह, दुदुहुः । दुदोहिथ । दुह्यास्ताम् । दोग्धा, घोक्ष्यति, अधोक्ष्यत् । ९ - यजादिवशवच इति वृत् । यजादिवचेरिति वृति द्वित्वम् । वेट्, पक्षे-च १०- अवित्परोक्षायाः कित्त्वाद् समानदीर्घः । ११ - सृजिदृशीति - चजः कगम् । १२ - चज इति कः । नाम्यन्तस्थेति षः । १३ - पढोरिति कः । १४ - तृतीय इति तृतीयत्वे टवर्गः । १५- उपान्त्यगुणः, व्यञ्जनादिति देर्लुक्, तृतीयत्वे वा प्रथमः । १६- वा द्विषातः । १७ - हशिट इति सक्, पढोरिति कः । १८ - ढोरिति कः, नाम्यन्तस्थेति षः । सिजाशिवाविति कित्त्वान्न गुणः । १९ - दादेरिति घत्वे, अध इति चतुर्थः, ततस्तृतीयत्वम् । २० - हस्य घत्वे गडदबादेरिति चतुर्थः । अघोष इति प्रथमः, षत्वम् । २१ - व्यञ्जनादिति देलुकि उपान्त्यगुणे घत्वे चतुर्थे तृतीयत्वे वा २२ - सकि घत्व - धत्व - नृतीयत्व - प्रथमत्वषत्वानि । प्रथमत्वम् ।
SR No.023397
Book TitleHaimnutan Laghu Prakriya
Original Sutra AuthorN/A
AuthorVijaychandrodaysuri, Chandrashekhar Jha
PublisherNemchand Melapchand Zaveri Jain Vadi Upashray Trust
Publication Year1987
Total Pages692
LanguageSanskrit
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy