SearchBrowseAboutContactDonate
Page Preview
Page 166
Loading...
Download File
Download File
Page Text
________________ १४८ हैमनूतनलघुप्रक्रिया . सूतेः पश्चम्याम् ।४।३।१३॥ सूतेः पञ्चम्यां गुणो न भवति । सुवै, असूत, असुवत । असविष्ट, असोष्ट, असविषाताम् , असविरम् , असविध्वम् , असविड्ड्वम् । असोदेवम् , असोड्ड्वम् । सुषुवे, सुषुविढ्वे, सुषुविध्वे । सविषीष्ट, सोषीष्ट । सविता, सोता। सविष्यते, सोष्यते । असविष्यत, असोष्यत ॥ ईडिक स्तुतौ ॥ ईट्टे, ईडते ॥ ईशिडः से ध्वेस्वध्वमोः ।४।४।८८॥ ईश् ईड् आभ्यां परयोर्वर्तमाना से ध्वे इत्यनयोः पञ्चमीस्वध्वमोश्चादिरिड भवति । ईडि, ईडिवे । ईडीत । ईट्टाम् , ईडिष्य, ईडि. ध्वम् । ऐट्ट, ऐट्ठाः । ऐडि । ऐडिष्ट, ईडाश्चक्रे । ईडिपीष्ट, ईडिता, ईडिष्यते । ऐडिष्यत ।। ईरिक गतिकम्पनयोः॥ इत्ते, ईर्षे, ईरीत, ईम् , ईल, ईर्ध्वम् , ऐत, ऐरिष्ट, ईराश्चक्रे, ईरिषीष्ट । ईरिता, ईरिष्यते, ऐरिष्यत ॥ ईशिक ऐश्वर्ये ॥ ईष्टे, ईशिषे। ईशिध्वे, ईशीत, ईष्टाम्, ईशिज्व. ईशिध्वम् । ऐष्ट, ऐशिष्ट । ईशांचक्रे, ईशिषीष्ट, ईशिता, ईशिष्यते, ऐशिष्यत ॥ वसिक आच्छादने । वस्ते, वस्से, वध्वे, ववे । वसीत, वस्ताम् । वस्स्व, वध्वम् , वद्ध्वम् । अवस्त, अवध्वम् , अवद्ध्वम् ॥ अवसिष्ट, वैवसे, ववसिध्वे, १-औदित्त्वाद्वेट् । २- म्यन्तादिति ढः । ३-तवर्गस्येति टः, अघोष इति प्रथमः। ४-गुरुनाम्यादेरित्याम् । ५-यजसृजेति षः। तवर्ग'स्येति टः । ६-सोधिवेलि सूलुक्, पक्षे तृतीयस्तृतीय इति तृतीयः । ७-न शसददेति अनादेशादेरित्यस्य निषेधः ।
SR No.023397
Book TitleHaimnutan Laghu Prakriya
Original Sutra AuthorN/A
AuthorVijaychandrodaysuri, Chandrashekhar Jha
PublisherNemchand Melapchand Zaveri Jain Vadi Upashray Trust
Publication Year1987
Total Pages692
LanguageSanskrit
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy