SearchBrowseAboutContactDonate
Page Preview
Page 165
Loading...
Download File
Download File
Page Text
________________ लघु प्रक्रिया १४७ वाद्यतनी क्रियातिपच्योर्गी |४|४|२८|| अद्यतनीक्रियातिपन्योः परत इङो गीङादेशो वा भवति । अध्यगीष्ट, अध्यगीषत । अध्यगीध्वम्, अध्यगीड्वम् । पक्षे - अध्यैष्ट, अध्यैषाताम्, अध्यैषत ।। गाः परोक्षायाम् | ४|४|२६|| इङः परोक्षाविषये गादेशो भवति । अधिजगे । अधिजगाते, अधिजगिषे । अध्येषीष्ठ, अध्येता, अध्येष्यते, अध्यगीष्यत, अध्यैष्यत ॥ शी स्वप्ने ॥ शीङ एः शिति | ४ | ३ | १०४ || शीङः शिति परे एकारान्तादेशो भवति । शेते, शयाते ॥ शीङो रत् |४| २|११५ || शीङः परस्याऽऽत्मनेपदसम्बन्धिनोऽन्तो रत् इत्यादेशो भवति । शेरते, शयीत, शेताम्, शेरताम् । शयै । अशेत, अशयाताम्, अशेरत । अशयिष्ट । अशयिद्वैम्, अशविध्वम्, अशयिडूवम् । शिये, शिश्यिरे । शिश्यिदूवे, शिश्यिध्वे । शयिषीष्ट, शयिषीद्वम्, शयिषीध्वम् । शयिता, शयिष्यते, अशयिप्यत । पूङौक प्राणिगर्भविमोचने ॥ सूते, सुवाते, मुवीत, सूताम् ॥ १- गीङिति ङित्करणान्न गुणः । २- परोक्षायां विषये इङो गादेशे द्विस्वादौ गस्य जः, इडेदित्यालुक् । ३ - हान्तस्थेति वा ढः । ४- कित्त्वाद् गुणाभावे योऽनेकस्वरस्येति यः । ५-- ङित्त्वाद् गुणाभावे उबू ।
SR No.023397
Book TitleHaimnutan Laghu Prakriya
Original Sutra AuthorN/A
AuthorVijaychandrodaysuri, Chandrashekhar Jha
PublisherNemchand Melapchand Zaveri Jain Vadi Upashray Trust
Publication Year1987
Total Pages692
LanguageSanskrit
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy