SearchBrowseAboutContactDonate
Page Preview
Page 159
Loading...
Download File
Download File
Page Text
________________ हैमनूतनलघुप्रक्रिया १४१ यवस्य आसः स्थानेऽङि व्यञ्जनादौ च क्डिति प्रत्यये परे इस इत्यादेशो भवति । शिष्टेः । शासति । शास्सि, शिष्ठः, शिष्यात् । शास्तु, शिष्टात् । शासतु ।। शासस्हनः शाध्यधिजहि ।।२।८४॥ शास्-अस्. हन्-इत्येतेषां हि प्रत्ययान्तानां शाधि-एधि-जहि-इत्येते . आदेशाः क्रमेण भवन्ति । शाधि, शिष्टात् , अशात् । अशिष्टाम् । अशासुः। अशाः, अशात् ॥ शास्त्यसूवक्तिख्यातेरङ् ।७।४।६०॥ शासू-अस्-वच् ख्या इत्येतेभ्यो धातुभ्यः कर्त्तर्यद्यतन्यामप्रत्ययो भवति । अशिपत् । अशिषन् , अशिषाम । शशास । शिष्यात् । . शासिता, शासिष्यति । अशासिष्यत् वर्चक भाषणे । वक्ति, वक्तः । अन्तिपरस्य वचे प्रयोगो न दृश्यते । वक्षि, .. वच्मि, वच्यात् , क्तु, वग्धिं, अवक् , अवोचत् । अवोकन् । . अबोचाम । उवाच । अचतुः। उपचिथ, उवथा । उज्यात । १-नाम्यन्तस्थेति षः तवर्गस्येति टवर्गः। २-अन्तो नो लुक् । ३-व्यसमादिति देलु सश्च दः । ४-स्वामिति से लुक् रुत्वं । पक्षे पदान्ते धुटस्तृतीय इति दत्वे विरामे वा प्रथमत्वम् । ५-यात्रा कगम् । ६-चजः कमम् । नाम्यन्तस्था । ७-हुधुटोहे धिः । चजः कगम् । तृतीयस्तृतीयेति गः । ८-व्यञ्जनादिति देल्क्, चनः कंगम् , धुटस्तृतीयः, विरामे वा । ९-शास्त्यसू इत्यङ् । श्वयत्यसू' इति वोचादेशः। १०-यजादीति रवृत् । ११-यमादिक्वेरिति वृति द्वित्वम् ।
SR No.023397
Book TitleHaimnutan Laghu Prakriya
Original Sutra AuthorN/A
AuthorVijaychandrodaysuri, Chandrashekhar Jha
PublisherNemchand Melapchand Zaveri Jain Vadi Upashray Trust
Publication Year1987
Total Pages692
LanguageSanskrit
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy