________________
१४२ हैमनूतनलघुप्रक्रिया चक्ता । वक्ष्यति । अवक्ष्यत् । मृजौक् शुद्धौ ॥
मजोऽस्य वृद्धिः ।४।३।४२॥ मृजेर्गुणे सत्यकारस्य वृद्धिर्भवति । माष्टि, मृष्टः ।।
ऋतः स्वरे वा ।४।३।४३॥ मृजेकारस्य स्वरादौ प्रत्यये परे वा वृद्धिर्भवति । मार्जन्ति, मृजन्ति । माक्षि, मृज्यात् । माष्टुं, मृष्टात् । मृजन्तु, मार्जन्तु । मड्डि । मृष्टात् । मार्जानि । अमा, ड् । अमृष्टाम् । अमृजन् , अमार्जन् । अमार्जीत् । अमाीत् । अमाजिष्टाम् , अमाम् । अमाजिषुः । अमाझुः । ममार्ज । ममार्जतुः, ममजतुः । ममार्जिथ मृज्यात् । मार्जिता, मार्टा । मार्जिष्यति, मायति । अमाजिष्यत् , अमायत् ॥ विदक् ज्ञाने ।।
तिवां गवः परस्मै ।।२।११७॥ वेत्तेः परेषां परस्मैपदानां तिवादीनां नवानां प्रत्ययानां स्थाने णवादयो नवादेशा यथासंख्यं भवन्ति । वेदें, विदतुः । विदुः, वेत्थ, विदथुः, विद, वेद, विद्व, विझ । पक्षे-वेत्ति वित्तः, विदन्ति । वेत्सि, वित्यः, वित्थ । वेनि, विद्वः, विद्मः। विद्यात् ॥ . १-यजसजेति षः, तवर्गस्येति टवर्गः । २-वृद्धौ, यजमृजेति षः,
षटोरिति का, नाम्यन्तेति षः। ३-हुधुट इति षिः, ततः ष ड ढोः। . . . *-इविकल्पे पकषाः। ५-लघोरिति गुणः । ६-अघोर्षे प्रथमः ।