________________
१४०
हैमन्तनलघुप्रक्रिया इन्ध-इत्येतेभ्यो धातुभ्यः परस्याः परोक्षायाः स्थाने आमादेशो वा भवति, आमन्ताच्च परे कृभ्वस्तयः परोक्षान्ता अनु प्रयुज्यन्ते । जागराञ्चकार, जागरांचकार ॥
आद्योंश एकस्वरः।४।२॥ अनेकस्वरस्य धातोराध एकस्वरोऽवयवः परोक्षाडेप्रत्यये परे धिर्भवति ॥
जागुर्बिणवि ।४।३।५२।। जागर्ते औं णव्येव च ब्णिति प्रत्यये परे वृद्धिर्भवति नाऽन्यत्र । जजागार । नियमः किम् ? जागरयति, जागरकः ॥
जागुः किति ।४।३६॥ जागर्तेः किति प्रत्यये परे गुणो भवति । जजागरतुः। जजागरिथ । जजागार, जजागर। जागर्यात् । जागरिता, जागरिष्यति अजागरिष्यत् ॥ चकामुक दीप्तौ। चकास्ति, चकासति । चकास्यात्, चकास्तु, चकाधि । चकाद्धि । अचकात् , अवकाः, अचकाद् । अचकासीत् । अचकासदिति तु प्रमादः। चकासाश्चाकार । चकास्यात् , चकासिता। चकासिष्यति । अचकासिष्यत् शासूक् अनुशिष्टौ । शास्ति ॥
इसासः शासोऽव्यञ्जने ।४।४।११९॥ शास्तेरव
१-तो मुमावित्यनुस्वारानुनासिकौ । २-सोधि वेति धातुसकारस्यापि लोपः, पक्षे तृतीयस्तृतीयेति दः । ३-अत्र हि दीर्घकरितोऽङ् वा भवति न तु हस्वेकरित इति भावः ।