SearchBrowseAboutContactDonate
Page Preview
Page 157
Loading...
Download File
Download File
Page Text
________________ हैमनूननलघुप्रक्रिया प्रयुज्यन्ते । दरिद्राश्चकार । दरिद्रांचकार । ददरिद्राविति तु पाणिनिमते । नेहे ॥ अशित्यस्सन्णकच्णकानटि ।४।३।७७॥ सकारादिसन् , णकच् , णक, अनट् एतेभ्यो वर्जिते अशितिप्रत्यये विषयभूते दरिदातेरन्तस्य लुग भवति । दरिद्रयात् । दरिद्रिता, दरिद्रिष्यति, अदरिद्रिष्यत् । जागृक् निद्राक्षये ॥ जागर्ति, जागृतः, जाग्रति । जागर्षि, जागृमः । जागृयात् । जागर्तु, जागृहि, जागराणि || व्यचनाद्देः सश्च दः। ४।३।७८॥ धातोय॑चनात्परस्य देर्लक्, यथासम्भवं धातुसकारस्य च दकारो भवति । अजागः, अजागृताम् ॥ ____ पुस्पो ।४।३।३॥ नाम्यन्तस्य धातोः पुसि पौ च परे गुणो भवति । अँजागरुः ॥ सेः स्द्धां च रुर्वा ।४।३।७९॥ धातोर्व्यञ्जनात्परस्य से क् , सकारदकारधकाराणां च यथासंभवं वा रुभवति । अजागः। अजागरीत् । त्रिणव्येवेति नियमानवृद्धिः। अजागरिष्टाम् ॥ जाग्रुषसमिन्धेर्नवा ।३।४।४९॥ जागृ-उप-सम्पूर्व १-अत्र ह्याकारस्य नित्यं लुगिति ध्येयम् । एवं च परोक्षायां विषये आलुक् , ततः परोक्षाप्रत्यय इति बोध्यम् । २-अविच्छितो ङित्त्वाद् गुणाप्राप्त्या इवर्णादेरिति रादेशः ३-द्वयुक्तेति पुस ।।
SR No.023397
Book TitleHaimnutan Laghu Prakriya
Original Sutra AuthorN/A
AuthorVijaychandrodaysuri, Chandrashekhar Jha
PublisherNemchand Melapchand Zaveri Jain Vadi Upashray Trust
Publication Year1987
Total Pages692
LanguageSanskrit
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy