SearchBrowseAboutContactDonate
Page Preview
Page 156
Loading...
Download File
Download File
Page Text
________________ हैमनूतनलघुप्रक्रिया तश्च परस्य शितोऽवितोऽनः स्थाने पुसादेशो भवति । अजक्षुः। अनक्षीत् । जजक्ष, जक्षिथ । जक्ष्यात् , जक्षिता, जक्षिष्यति, अनक्षिष्यत् ॥ इति रुदादयः पञ्च । दरिद्राक् दुर्गतौ ॥ दरिद्राति ।। इर्दरिद्रः । ४।२।९८॥ दरिद्रातेय॑ञ्जनादौ शित्यविति प्रत्यये वरे आकारस्य इकारो भवति । दरिद्रितः ।। श्नश्चातः ।४।२।९६॥ द्वयुक्तजक्षपञ्चतः नाप्रत्ययस्य च आकारस्य शित्यविति प्रत्यये परे लुग भवति । दरिद्रति । दरिद्रियात् , दरिदिहि, अदरिद्रात् , अदरिद्रिताम् । अदरिद्रुः॥ . दरिद्रोऽद्यतन्यां वा ।४।३।७६॥ दरिद्रातेरद्यतन्या विषये अन्तस्य वा लुग भवति । अदरिद्रीत् , अदरिद्रासीत् अदरिद्रिष्टाम् । अदरिद्रासिष्टाम् ॥ धातोरनेकस्वरादाम् परोक्षायाः कृभ्वस्ति चानु तदन्तम् ।।४।४६॥ अनेकस्वराद् धातोः परस्याः परोक्षायाः स्थाने आमादेशो भवति, आमन्ताच्च परे कृभ्वस्तयो धातवः परोक्षान्ता अनु पश्चादनन्तरं १-पक्षे यमिनमीतीट् सोन्तश्च । स्ताद्यशित इति हि सामान्यशास्त्रमिति ध्येयम् ।
SR No.023397
Book TitleHaimnutan Laghu Prakriya
Original Sutra AuthorN/A
AuthorVijaychandrodaysuri, Chandrashekhar Jha
PublisherNemchand Melapchand Zaveri Jain Vadi Upashray Trust
Publication Year1987
Total Pages692
LanguageSanskrit
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy