SearchBrowseAboutContactDonate
Page Preview
Page 153
Loading...
Download File
Download File
Page Text
________________ हैमनूतनलघुप्रक्रिया १३५ धूगसुस्तोः परस्मै ।४।४।८६॥ धूग्-सु-स्तु-एभ्यः परस्य सिच आदिरिड भवति परस्मैपदे परे । असावीते । असाविषुः । असाविष्टम् । अत्र सुमात्रग्रहणम् । सुनोतेरेव ग्रहणमिति पक्षो बृहवृत्त्यादौ न दृश्यते । सुषाव । सुषुवतुः, सुषविथ, सुषोथ । सूयात् , सोता, सोष्यति । असोष्यत् ॥ तुंक् हिंसावृत्तिपूरणेषु ॥ ____यतुरुस्तोबहुलम् ।४।३६४॥ यङ्लुबन्तादद्विरुक्तेभ्यस्तु-रु-स्तु-इत्येतेभ्यश्च धातुभ्यः परो व्यञ्जनादौ विति प्रत्यये परे परादिरीद् भवति बहुलम् । तबीति, तौति । तुतः, तुवन्ति । तुयात , तवीतु, तौतु, तुतात् । तवानि, अतवीत् , अतौत् , अतोषीत् । अतौष्टाम् । तुताव, तुतुवुः। तुतविथ, तुतोथ. तुताव, तुतव । तूयात् , तोता, तोष्यति, अतोष्यत् ॥ टुक्षु रु कुंक शन्दे । टुरित् । क्षौति, क्षुतः क्षुवन्ति । क्षुयात् । क्षौतु, क्षुतात् , क्षुहि । क्षवाणि । अक्षौत् , अक्षावीत् । चुक्षाव । चुक्षविथ । स्यात् । क्षविता, क्षविष्यति, अक्षविष्यत् । रवीति, रौति । रुयात् । रवीतु, रौतु, रुतात् । वाणि । अरवीत् , अरौत् । अरावीत् । रुराव, रुरविथ । रूयात् , रविता, रविष्यति, अरविष्यत् । कौति, कुयात् , कौतु, कुतात् । कुहि, कवानि । अकौत् , अकौ१-सिचि परस्मै इति वृद्धिः । २-सृजिदृशीति वेट् । ३-दीर्घ च्वीति दीर्घः ।
SR No.023397
Book TitleHaimnutan Laghu Prakriya
Original Sutra AuthorN/A
AuthorVijaychandrodaysuri, Chandrashekhar Jha
PublisherNemchand Melapchand Zaveri Jain Vadi Upashray Trust
Publication Year1987
Total Pages692
LanguageSanskrit
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy