________________
हैमनूतनलघुप्रक्रिया पीत् । अौष्टाम् । चुकाव, चुकविथ, चुकोथ। कूयात् , कोता, कोष्यति, अकोष्यत् ॥ युक् मिश्रणे । यौति, युयात् , यौतु, युतात्, अयौत् । अयावीत् । युयाव । युयविथ । यूतात्, यविता, यविष्यति । अयविष्यत् ॥ णुक् स्तुतौ । पाठे धात्वादेर्णोनः । यौतिवत् । रुदृक अश्रुविमोचने ॥ ____रुत्पश्चकाच्छिदयः ।४।४।८९॥ रुद्-स्वप्-श्वस्-अन् जश्-अस्माद् रुत्पञ्चकात्परस्य यकारवर्जव्यञ्जनादेः शित आदिरिड् भवति । रोदिति, रुदितः, रुदन्ति । रुद्यात् । रोदितु, रुदितात् । रुदिहि, रोदानि ॥
दिस्योरीट् ।४।४।९०॥ रुत्पञ्चकात्परयोदिस्योः शितोरादिरीट् भवति । अरोदीत , अरोदत् । अरुदिताम् । अरोदीः, अरोदः, अरोदम् । अरुदत् । अरोदीत् । अरुदन् , अरोदिषुः। अरुदाम, अरोदिष्म । रुरोद, रुरोदिय । रुद्यात् । रोदिता, रोदिष्यति, अरोदिष्यत् ॥ निष्वपंक शये। स्वपिति, स्वपिमि, स्वपिम । स्वप्यात् । स्वपितु, स्वपितात् । स्वपिहि, अर्वपीत् , अस्वपत् । अस्वाप्सीत् , अस्वीप्तम् । सुष्वाप ।
१-अनुस्वारेत्त्वान्नेट । सिचि परस्मै इति वृद्धिः। २-अदश्चाडित्यट् ।
३-ऋदिच्छ्वित्यङ् वा । ङित्वान्नगुणः । ४-सिज्यिद इति पुस् । ५-पः स इति सः । ६-पर्यायेणेडटौ । ७-व्यञ्जनानामिति वृद्धिः । ८-धुड्हस्वादिति सिज्लुक । ९-भूस्वपोरित्युत् , नाम्यन्तरिति षः ।