SearchBrowseAboutContactDonate
Page Preview
Page 151
Loading...
Download File
Download File
Page Text
________________ हैमनूतनलघुप्रक्रिया - हिवणोरप्वितिव्यौ ।४।३।१५॥ हु-इण् इत्येतयो - मिनः स्वरादावपित्यविति च शिति परे क्रमाद् वकारयकासदेशौ भवतः । यन्ति, एषि, इथः, इथ, एमि, इवः, इमः । इयात् । इयाताम् । एतु, इतात् । यन्तु । इहि । अयोनि ॥ ___ एत्यस्तेवद्धिः ॥४।४।३०॥ इण्-इक्-अस् एषामादेः स्वरस्य ह्यस्तन्यां विषये वृद्धिर्भवति, न तु माझ्योगे । यत्वाऽल्लुगपवादः । ऐत् , आयन् । आयम् ऐम ॥ इणिको र्गाः।४।४।२३॥ अद्यतन्यां विषये इण इकश्च धातोर्गा इत्यादेशो भवति । अगाँत् । अगुः। अगाः, अगाम् ॥ - पूर्वस्याऽस्वे स्वरे बोरियुत् ।४।१।३७॥ धातोत्वेि सति पूर्वस्येकारस्योकारस्य चास्वे स्वरे परे क्रमादिय उव इत्यादेशौ भवतः। इयाय ॥ ___ इणः ।२।११५१॥ इणो धातोः स्वरादौ प्रत्यये परे इयादेशो भवति । यत्वापवादः। ईयतु । ईयुः । इययिथ, हुयेथ । इयाय, इयय । ईयिम । ईयात् । एता, एष्यति, ऐष्यत् ॥ ५-गुणायादेशौ। २-हिणोरिति यत्वस्येणि अस्धातौ चाल्लुक इत्याशयः । . ३-पिबैतीति सिचो लुक् । ४-सिज्विद इति पुसीडेत्पुसीत्यालुक् । ... ५-द्वित्वे वृद्धावायादेशे इय् । ६-द्वित्वे इयादेशे समानदीर्घः । ____७-दीर्घच्चीति दीर्घः ।
SR No.023397
Book TitleHaimnutan Laghu Prakriya
Original Sutra AuthorN/A
AuthorVijaychandrodaysuri, Chandrashekhar Jha
PublisherNemchand Melapchand Zaveri Jain Vadi Upashray Trust
Publication Year1987
Total Pages692
LanguageSanskrit
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy