SearchBrowseAboutContactDonate
Page Preview
Page 150
Loading...
Download File
Download File
Page Text
________________ हैमनूतनलघुप्रक्रिया प्सान्ति । साथ। प्सायात्, प्सातु, प्सातात्, प्साहि, प्सानि । अप्सात् ॥ वा द्विषाऽऽतोऽनः पुस ।४।२।९१॥ द्विष आकारान्ताच धातोः शितोऽनः स्थाने वा पुसादेशो भवति । अप्मुः । अप्सान् । अप्सासीत् । अप्सासिषुः। अप्सासिष्ट । पप्सौ, पप्मुः। पप्सिथ, पप्साथ । पप्सिम । सेयात् , प्सायात् । प्साता, प्सास्यति, अप्सास्यत् ॥ भांक दीसौ ॥ भाति, भायात् , भातु, भाहि, अभात् , अभुः, अभान् । अभासीत् , बभौ, बभतुः, बभिथ, बभाथ । भायात् । भाता, भास्यति, अभास्यत् ॥ यांक प्रापणे ॥ भातिवद् रूपाणि बोध्यानि । ष्णांक शौचे। स्नौति । प्सातिवद्रपाणि ॥ श्रांपाके ।। स्नातिवद्रूपाणि ॥ द्रांक कुत्सितगती ।। पांक पूरणे ॥ उभयोः श्रातिवद्रपाणि । वांक गतिगन्धनयोः । पातिवत् ॥ ख्यांक प्रकथने ॥ ख्याति । अयं शिन्माविषय इति बहवः ॥पांक रक्षणे | लांक 'आदाने ॥रांक दाने । एते त्रयो 'यातिवत् ।। मांक माने ॥ आशिषि मेयात् । शेषं यातिवत् ॥ दविक लवने ॥ दायात । शेषं यातिवत् ।। इंक गतौ । एति, इतः॥ . १-इडेत्पुसीत्यालुकू । २-संयोगादेरित्येः। ३-पः स इति सत्वे निमित्ता भावे नैमित्तिकस्य णत्वस्याभावः । ४ापास्येत्ये।। ५-वित्वाद्दासंज्ञाभारादेवं न । ६-अविच्छितो जिस्यान गुणा । ....
SR No.023397
Book TitleHaimnutan Laghu Prakriya
Original Sutra AuthorN/A
AuthorVijaychandrodaysuri, Chandrashekhar Jha
PublisherNemchand Melapchand Zaveri Jain Vadi Upashray Trust
Publication Year1987
Total Pages692
LanguageSanskrit
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy