SearchBrowseAboutContactDonate
Page Preview
Page 149
Loading...
Download File
Download File
Page Text
________________ मनूतन लघुप्रक्रिया बन्धा, यानुबन्धास्तनादयः । क्रयादयः शानुबन्धाश्व, गानुबन्धाश्चुरादयः ॥२॥ " असांकू भक्षणे । अत्ति, अतः अदन्ति । अद्यात्, अद्यु: । अत्तु, अत्तात् । १३१ टोहे: ४|२|८३ || हुधातोर्घुडन्ताच्च धातोः परस्य धिरादेशो भवति । अत्तात्, अद्धि । अदानि ॥ अदश्चाद् |४|४|९१|| अद् धातोः रुत्पञ्चकाच्च धातोः परस्य दिस्योः शितोरादिरद भवति । आदते, आदन्, आत, आदम् ॥ घस्लृ सनद्यतनीघत्रचलि | ४|४|१७|| सन् - अद्यतनीवञ्-अच्-अल्-एषु प्रत्ययेषु परेषु अद् धातोर्घस्लृ इत्यादेशो भवति । अघसैत् । अघसैन् । असाम ॥ परोक्षायां नवा | ४|४|१८|| परोक्षायां परतोऽद् प्रातोर्घस्लादेशो वा भवति । जघास, जक्षतुः, जघसिथ । सस्तुच्यभावानित्यमिद् । जघास, जवस, जक्षिम । पक्षेआदे, आदि, अद्यात्, अत्ता अत्स्यति, आत्स्यत् । प्लाति, १ - अत्रेोषे इति प्रथमः | २ - स्वरादेस्तासु । ३ - बस्लादेशे लदिदित्यङ् । ४–लुगस्य । ५-मव्यस्याः । ६ - गहोर्जः, ञ्णिति वृद्धिः । ७-गमहनेत्युपान्त्यलोपे घोष इति प्रथमत्वे घस् वस इति षः । ८-तुचि न घस्लादेश इति तृचि नाथं नित्यानिट् । ततो न वेडिति भावः । ९-अस्यादेरित्यात्वे समानदीर्घः । १० - वृव्येऽद इतीट् ।
SR No.023397
Book TitleHaimnutan Laghu Prakriya
Original Sutra AuthorN/A
AuthorVijaychandrodaysuri, Chandrashekhar Jha
PublisherNemchand Melapchand Zaveri Jain Vadi Upashray Trust
Publication Year1987
Total Pages692
LanguageSanskrit
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy