________________
१३०
हैमनूतनलघुप्रक्रिया योर्वकारादीनां यस्य गुणो जातस्तेषां च धातूनां स्वरस्य एत्वं न भवति । ऊदतुः । उवदिथ । उबाद, उवद । उद्यात् । वदिता, वदिष्यति, अवदिष्यत् ।। टु ओ श्चि गतिवृद्धयोः। श्वयति, श्वयेत् , श्वयानि, अश्वयम् । अशिश्वियेत् , अश्वत् , अश्वयीत् ॥
वा परोक्षायङि ।४।१।९०॥ विधातोः सस्वरान्तस्था परोक्षायां यङि च परे स्वृत् वा भवति । शुशात्र । शुशविथ । शुशुवथुः। शुशाव, शुशव । शुशुविम । शिश्वाय, शिश्वियतुः, शिश्वयिथ, शिवाय, शिश्वय । शूयात् । श्वयिता श्वयिष्यति, अश्वयिष्यत् ।। इति यजादयः॥ अत्र श्विवदवसः परस्मैपदिनः । शेषा उभयपदिनः । तथैव रूपाणि दर्शितानि गणपाठानुरोधात् । एते च धातवोऽदादिगणाष्टकबहिर्भूतत्वाद् भादय इत्युच्यन्ते । वस्तुतस्तु सर्वे धातवो भ्वादयोऽदादयस्तु तदन्तर्गणा एवेति ध्येयम् ॥ इति भवादयः ॥
अथाऽदादयः । " अदादयः कानुबन्धाश्चानुबन्धा दिवादयः । स्वादमानुपधाच, तानुक्धास्तुदादयः॥१॥ रुधादयः पाच१-अनादेशादेरित्येत्वनिषेधे रबृति द्वित्वे समानदीर्धः। कित्त्वान्न गुणः ।
२-ट्धे इति के द्वित्वे संयोगादितीय । ३-अदिदित्य ङि श्वयत्यसू इति. श्वादेशे लास्येत्यलुक । ४-न श्विजाय इति वृद्धि निषेधे गुणायादेशौ । ५-वृति द्वित्वे वृद्धयावादेशौ ॥ इति भ्वादयः ॥