________________
१२७
हैमनूतनलघुप्रक्रिया सकारादौ प्रत्यये विषयभूते तकारान्तादेशो भवति । अवासीत् , अवात्ताम् , उवास ॥
घस्वसः ।२।३।३६।। नाम्यन्तस्थाकर्गात्परस्य घसेबसेश्च धातोः सकारस्य पो भवति । उपेतुः, उवसिथ, उवस्थ, उष्यात् , वस्ता, वत्स्यति, अवत्स्यत् । वेग तन्तुसन्धाने ॥ वति, वयते । वयेत् , वयतु, वयताम् । अवयत् , अवयत । अवासीत् , अवास्त । अवासिषुः, अवासत । अवास्त, अवाद्धम् , अवाद्ध्वम् ।
वेर्वय ।४।४।१९॥ वेगो धातोः परोक्षायां वय इत्यादेशो वा भवति । उवाय ॥
न वयो र ।४।११७३॥ वेगादेशस्य वयो यकारस्य परोक्षायां वृद् न भवति । ऊये ।
वेरयः ।४।१।७४॥ वेगोऽयकारान्तस्य पूर्वस्य परस्य च परोक्षायां वृष भवति । ववौ। . अविति वा ४११७५। वेगोऽयकारान्तस्याविति परोक्षायां रवृद्वा न भवति । ववे, ऊवे । ऊयतुः, ववतुः, ऊवतुः। ऊयाते, वाते, उवाते,। उवयिथ, वविथ,
१-परत्वात्पूर्व वृत्ततो द्वित्वम् । २-आदित्यात्वे इनिषेधे यमिनमोति
सोन्त. इट् च । ३-द्वित्वे सति वृत् . णितीति वृद्धिः । ४-परत्वात्पूर्व वृति द्वित्वे समानदीर्घः । .....