________________
१२८
हैममूतनलघुप्रक्रिया ववाथ । ऊयिषे, वविषे, अविषे । ऊय, वव, ऊव । ऊयिदुवे, ऊयिध्वे, वविवे, वविध्वे, अविवे, अविध्वे । अयिम, वविम, ऊविम । ऊयिवहे, वविवहे, विवहे । ऊयात् । वासीष्ट । वातासि, वातासे । वास्यति, वास्यते । अवास्यत् , अवास्यत ॥ व्यग् संवरणे । ब्ययति, व्ययते, व्ययेत् , व्ययेत । व्ययन्तु, व्ययन्ताम् । अव्ययत् , अव्य यत । अव्यासीत् , अव्यास्त । अव्यासिषुः, अव्यासत ॥
ज्याव्येव्यधिव्यचिव्यथेरिः।४।१७१॥ ज्या-व्येव्यध्-व्यच व्यथ्-एषां परोक्षायां द्वित्वे सति पूर्वस्य इकारो भवति ॥
व्यस्थववि ४२॥३॥ व्ययतेस्थवि णवि च विषयभूते आकारो न भवति । विव्यायै । विव्ये । विव्यतुः, विव्याते ॥
ऋत्येऽद इट् ।४।४८१॥ ऋ-वृ-व्येग-अद-एभ्यो धातुभ्यः परस्य थव आदिरिद भवति । विपयिथ, विव्यिषे विव्यय, विपिड्वे, विव्यिध्वे । विव्याय, विव्यय, विष्ये । वीयात् , व्यासीष्ट । व्यावासि, व्यातासे । व्यास्यति, न्या१-रवृति दीर्घः । २-इस्वत्वेनेकारलाभेऽपि इकारविधानसामर्थ्यात्पूर्वस्य वकारस्य न वृत् , नामिन इति वृद्धावायादेशः । ३-आत्वे वृति द्वित्वे योऽनेकेति यः । ४-हान्तस्थेति वा ढः । ५-आत्वे वृति दीर्घच्चीति दीर्घः।