________________
हैमनूतन लघुप्रक्रिया
"
यजादिवचेः किति |४|१|७९ || यजादीनां धातूनां विश्व सस्वरान्तस्था खूत् किति परे भवति । ईजे ' । ईज:, ईजाते । इयजिथ इष्ठ, ईजिषे । इज्यात्, यक्षीष्ट । । व्यष्टासि यष्टासे। यक्ष्यति, यक्ष्यते । अयक्ष्यत् अयक्ष्यत ॥ टु वपीं बीज सन्ताने । वपति, वपते, वपेत्, वपतु, वयताम्, अवपत्, अवपत । अवाप्सीत्, अवप्त । अवन्ध्वम्, अवन्ध्वम् । उवाप, ऊपे । उवपिथ, उवप्थ, ऊपिषे । उप्यात्, वप्सीष्ट । वप्तासि, वप्तासे, वप्स्यति, वप्स्यते, अवप्स्यत्, अत्रप्स्यत ॥ वहीं प्रापणे । वहति, बढ़ते, वहेद, वहेत, वहतु वहताम्, अवहत् अवहत | अवक्षीत्, अवो, अवोढाम्, अवक्षाताम् अवाक्षुः, अवक्षत । अवोह, अवोद्वम्, अवड्ड़्दैवम् । उवाह, ऊहे । उवहिथ, उबोद, ऊहिषे । ऊह, ऊहिदूवे, ऊहिध्वे । उह्यात्, वक्षीष्ट, चोदासि, वोढासे, वक्ष्यति, वक्ष्यते, अवक्ष्यत्, अवक्ष्यत । वसं निवासे । अयं परस्मैपदी | वसति, वसेत्, -बसतु, अवसत् ॥
,
"
सस्तः सि | ४ | ३ |९२ ॥ धातोः सकारान्तस्याऽशिति १- वृति सति द्वित्वम् । २ - इग्निषेधे व्यञ्जनानामिति वृद्धौ दत्वे कत्वे षः । ३ - धुड्हस्वादिति सिज्लुकि दत्वे अध इति घत्वे तवर्गस्येति टवर्गे सहिवहेरिति दलोपौत्वे । ४- अत्र दनिमित्तस्य दस्याभावात् सहिवहेरिति न प्रवर्त्तते । सकारस्य तृतीयत्वे हस्य दवे वर्गो वयोः क्रमात् ।
१२६