________________
हमनूतनलघुप्रक्रिया
१२५ अघूढवम् , अघुक्षधम् , अहिषम् , अघुक्षम् , अगहिषि, अघुक्षि, अगूहिष्व, अघुक्षाव, अगूहिष्वहि, अघुक्षावहि ॥
सिजाशिषावात्मने ।४।३।३५॥ नामिन्युपान्त्ये सति धातोः परे आत्मनेपदविषये अनिटौ सिजाशिषौ किद्वद् भवतः गुह्यात् , गूहिषीष्ट, घुक्षोष्ट । गूहिपीढ्वम् , गृहिषीध्वम् , घुक्षीध्वम् । जुगूह, जुगूहे । जुगुहतुः, जुगुहाते । जुगूहिथ, जुगुहिषे, जुघुले, जुगुहिढ्वे, जुगुहिध्वे । गृहितासि, गोढासि । गृहितासे, गोढासे । गूहिष्यति, घोक्ष्यति । गहिष्यते, घोक्ष्यते । अगूहिष्यत् , अधोक्ष्यत् , अगृहिष्यत, अघोक्ष्यत । अथ यजादयो नव । यजी देवपूजासङ्गतिकरणदानेषु । यजति, यजते, यजेत् , यजेत, यजतु, यजताम् , अयजत् । अयजत । अयाक्षीत् , अयष्ट, अयाष्टाम् , अयक्षाताम् । अयाष्ट, अयड्ढ्वम् , अयइड्वम् ।
यजादिवशवचः सस्वरान्तस्था स्वृव ।४।१३७२ यजादीनां वश्वचोश्च परोक्षायां द्वित्वे सति, पूर्वस्य सस्वरान्तस्था स्वृत् भवति । इयाज । १-सक, स्वरेऽतः । २-इविकल्पे लुग्वा दुहेति सको लुक । ३-“यजिर्वपिर्वहिश्चैव, वसिर्वेभ व्यञ् इत्यपि । हवेञ् वदि श्वयतिश्वेति यजाद्याः स्युरिमे नव” ॥१॥ ४-इण्णिनषेधे व्यञ्जनानामिति वृद्धौ यजसजेति षत्वे षढोरिति कत्वे षः।