________________
mmmmmmmminaxxxwww
हैमनूतनलघुप्रक्रिया अरड्झ्य त ॥ शपी आक्रोशे । शपति, शफ्ते, शपेत् , शपेत, शपत, शपताम, अशपत, अशपत । अशाप्सीत, अशप्त, अशाप्ताम् , अशप्साताम् । शशाप, शेपे, शेपुः, शेपिरे, शेपिथ, शशप्थ, शेपिणे । शप्यात्, शप्सीष्ट । शतासि, शप्तासे, शप्स्यति, शप्स्यते, अशप्स्यत्, अशप्स्यत ॥ गुहौर संवरणे ॥ ___ गोहः स्वरे ।४।२।४२॥ कृतगुणस्य गुहेः स्वरादौ प्रत्यये परे उपान्त्यस्य ऊद् भवति । गृहति, गूहते, गृहेत् , गृहेत, गृहतु, गूहताम् , अगृहत् , अगूहत । अगृहीत् , अघुक्षत् , ॥
दुह दिह लिह गुहो दन्त्यात्मने वा सकः ।४।३।७४॥ दुह-दिह-लिह-गुह-एभ्यः परस्य सक् प्रत्ययस्य दन्त्यादावात्मनेपदे परे लुग् वा भवति । अगूहिष्ट अगूढ, अघुक्षत । अगूहिष्टाम् , अघुक्षताम् , अगहिषाताम् , अघुक्षाताम् , अगूहिषुः, अघुक्षन् । अगूहिषत, अघुक्षत, अगूहीः, अघुक्षः, अहिष्ठाः, अगूढाः, अघुक्षथाः। अगूहिष्ट, अगूढ, अघुक्षत । अहिदवम् , अगूहिध्वम् , अगूहिड्व म् , १-इड् विकल्पे हशिट इति सक हा धुडिति ढः, गडदबादेरिति घः,
घढोरिति कः, नाम्यन्तस्थेति षः । २-स्वरेऽतः । ३-इविकल्पे ढत्वे धत्वे टवर्गे ढलोपः । ४-औदित्त्वाद्वेटि सोधीति सलोपविकल्पः । हान्तस्थेति ढत्वविकल्पः । इड्विकल्पे ढत्वादी कृते दस्तड्ढे इति ढलोपदी? । तत्रापि सलोपविकल्पे षत्वे ढत्वे टवर्गः ।