________________
हैमनूतनलघुप्रक्रिया
१२३ अभाक्षीः, अभक्थाः। अभाक्त, अभग्ध्वम् , अभग्द्ध्वम् । बभाज, भेजे'। भेजुः, भेजिरे । भेजिथ, बभक्थ । भेजिषे । भज्यात् , भक्षीष्ट । भक्तासि, भक्तासे । भक्ष्यति भक्ष्यते । अभक्ष्यत् , अभक्ष्यत ॥ राजग टु भ्राज़ग दीप्तो । राजति, राजते, राजेत् , राजेत, राजतु, राजताम् , अराजत् , अगजत । अराजीत् , अराजिष्ट । रराज ॥
जु-भ्रम-बम-बस-फण-स्यम-स्वन-राज-भ्राज-भ्रास-ग्लासो वा ।४।१।२६॥ जप्रभृतीनामेषामवित्परोक्षासेट्थवोः परयोरत एवं वा स्यात्, तत्सनियोगे च द्वित्वं न स्यात् । रेजे, रराजे । रेजुः, रराजुः । रेजिरे, रराजिरे । राज्यात् , राजिषीष्ट । राजितासि, राजितासे, राजिष्यति, राजिष्यते, अराजिष्यत् , अराजिष्यत । एवं भ्राजेरपि स्वयमूह्यम् ॥ रञ्जीं रागे ॥ ___ अकट घिनोश्च रज्जेः ।४।२।५०॥ रब्जेरकटि घिनणि शवि च प्रत्यये उपान्त्यनकारस्य लुग भवति । रजति, रजते, रजेत् , रजेत । रजतु, रजताम् । आजत् , अरजत । अराङ्क्षीत् , अरङ्क्त । अराङ्क्ताम् , अरइक्षाताम् , अराक्षुः, अरङ्क्षत । ररञ्ज, रब्जे । रज्यात् . रक्षीष्ट । रङ्क्तासि, रङ्क्तासे । रक्ष्यति । रक्ष्यते । अरक्ष्यत् ,. १-तृत्रपेत्येद्वित्वाभावश्च । २-इनिषेधे व्यञ्जनानामिति वृद्धौ गत्वे कत्वे पत्वे च म्नामिति पञ्चमः । ३-नो व्यञ्जनस्येति नलुक् ।।