SearchBrowseAboutContactDonate
Page Preview
Page 139
Loading...
Download File
Download File
Page Text
________________ है मनूतनलघुप्रक्रिया १२१ नो रेफे परे दीर्थो न भवति । कुर्वाते, कुर्वन्ति, कुर्वते । करोषि, कुरुषे, कुरुथः, कुर्वाथे । कुरुथ, कुरुध्वे । करोमि, कुर्वे । कृगो यि च ।४।२।८८॥ कृगः परस्य उकारस्य यकारादौ वकारादौ मकारादौ च प्रत्यये पर लुगू भवति । कुर्वः, कुर्बहे, कुर्मः, कुर्महे । कुर्यात् , कुर्वीत, कुर्युः, कुर्वीरन् । करोतु, कुरुतात् , कुरुताम् , कुर्वन्तु, कुर्वताम् । ___ असंयोगादोः ।४।२।८६॥ असंयोगात्परो य उकारस्तदन्तात् प्रत्ययात्परस्य हेलग् भवति । कुरु, कुरुतात् , कुरुष्व । करवाणि, करवै। करवाम, करवामहै । अकरोत् , अकुरुत । अकरवम् , अकुर्वि, अकुर्म, अकुर्महि । अकार्षीत् ॥ ___ऋवर्णात् ।४।३।३६॥ ऋवर्णान्ताद् धातोः परे अनिटावात्मनेपदविषये सिजाशिषौ किद्वद् भवतः । अकृत, अकार्टाम् , अकृषाताम् । अकार्षः, अकृपत । अकार्षीः, अकृथाः, अकाट, अकृत्वम् , अकुड्डवम् । अकार्षम् , अकृषि । चकार, चक्रे, चक्रुः, चक्रिरे । चकर्थ, चकृषे । १-ङित्वाद्गुणाभावे इवर्णादेरिति वः। भ्वादेमिन इति दीर्घः प्राप्तो निषिध्यते । वमग्रेऽपि यथासम्भवं बोध्यम् । २-दीर्घनिषेधः । णत्वं तु म्नामिति बहुवचननिर्देशान्न भवति । ३-ङित्वान्नगुणः, नामीति षः । ४-इनिषेधः, सिचोति वृद्धिः । ५-इनिषेधः, कित्त्वान्न गुणः, धुडिति सिज्लुकू । ६-कित्त्वान्न गुणः । ७-स्क्रिति सकारनिर्देशात्तद्रहितस्य नेट ।
SR No.023397
Book TitleHaimnutan Laghu Prakriya
Original Sutra AuthorN/A
AuthorVijaychandrodaysuri, Chandrashekhar Jha
PublisherNemchand Melapchand Zaveri Jain Vadi Upashray Trust
Publication Year1987
Total Pages692
LanguageSanskrit
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy