________________
११४
है मनूतनलघुप्रक्रिया
,
चकम्पे, कम्पिषीष्ट, कम्पिता, कम्पिष्यते, अकम्पिष्यत ॥ क्षमौषि सहने । क्षमते, क्षमेत, क्षमताम्, अक्षमत। अक्षमिष्ट, अस्त | अक्षमिषाताम् अक्षसाताम् । चक्षमे, चक्षमिषे, । चक्षसे । चक्षमिव । क्षमिषीष्ट, क्षंसीष्ट । क्षमिता क्षन्ता । क्षमिष्यते, शंस्यते । अक्षमिष्यत, अक्षंस्यत ॥ रमिं क्रीडायाम् ॥ रमते, रमेत, रमताम्, अरमत, अरंस्तै, अरंसाताम् । रेमे, रेमिषे । रंसीष्ट, रन्ता, रंस्यते, अरंस्यत ॥
Mw
1
व्याङ्परे रमः । ३।३।१०५ ॥ व्यापरिभ्यः पराद् रमे: कर्त्तरि परस्मैपदं भवति । विरमति, विरमेत्, विरमतु, व्यरमत् । व्यरंसीत् । विरराम, विरेमतुः । विरेमिथ, विररन्थ | विरम्यात्, विरन्ता, विरंस्यति, व्यरंस्यत् ॥
बोपात् | ३ | ३|१०६ ॥ उपपूर्वाद रमेः कर्त्तरि परस्मैपदं वा भवति । उपरमति, उपरमते, वा भार्याम् । डुलभिष्
१ - औदित्वादिड् विकल्पे शिड्हे इत्यनुस्वारः । २ - इडविकल्पे म्नामिति पञ्चमः । ३- अनुस्वारेवान्नेद, शिड्हे इत्यनुस्वारः । ४- अनुस्वारेत्वादिनिषेघे यमि- रमीति सोन्त इट् च । ५- उपपूर्वो रमन्तर्भावितण्यर्थ इति सकर्मकः ।