SearchBrowseAboutContactDonate
Page Preview
Page 133
Loading...
Download File
Download File
Page Text
________________ हैमनूतनलघुप्रक्रिया ~~~~mmmmmmmmmmmmप्राप्तौ। लभते, लभेत, लभताम् , अलब्ध । अलप्साताम् , अलब्धाः, अलब्ध्वम् , अलब्द्ध्व म् । लेभे। लेभिध्वे । लप्सीष्ट, लब्धा, लप्स्यते, अलप्स्यत ॥ यभि मैथुने ॥ यभते, यभेत, यभताम् , अयभत, अयभिष्ट, अयभिषाताम् , येभे, यभिषीष्ट, यभिता, यभिष्यते, अयभिष्यत ॥ स्फायै ओप्यायैङ् वृद्धौ। स्फायते, स्फायेत, स्फायताम् , अस्फायिष्ट । हान्तस्थानीड्भ्यां वा ।२।१८१॥ हकारान्तादन्तस्थायाश्च पराद् मेरिटश्च परासां परोक्षाऽद्यतन्याशिषां सम्बन्धिनो धकास्य ढकारो वा भवति । अस्फायित्वम् , अस्फायिध्वम् , अस्फायिडूवम् । पस्फाये, पस्फायित्वे, पस्फायिध्वे । स्फायिषीष्ट, स्फायिषीढ्वम् , स्फायिषीध्वम् । स्फायिता, स्कायिष्यते, अस्फायिष्यत । आप्यायते, आप्यायेत, आप्यायताम् , आप्यायत ॥ दीपजनयुधिपूरितायप्यायो वा ।३।४।६७॥ दीप्जन्-बुध-पूरि-ताय-प्याय-एभ्यः कर्तर्यद्यतन्यास्ते परे निन् प्रत्ययो वा भवति तप्रत्ययस्य लुक् च । नचावितौ। १-अनुस्वारेत्वादिनिषेधे धुड् हस्वादिति सिचो लुकि अध इति धत्वे तृतीय इति तृतीयः २-अनुस्वारेत्वादिनिषेधे अघोषे प्रथमः। ३-सोघीति सिज्लुकि ढत्वविकल्पः, लुग्विकल्पे नाम्यन्तेति षत्वे. तृतीय इति तृतीये तवर्गस्येति टवर्गः ।
SR No.023397
Book TitleHaimnutan Laghu Prakriya
Original Sutra AuthorN/A
AuthorVijaychandrodaysuri, Chandrashekhar Jha
PublisherNemchand Melapchand Zaveri Jain Vadi Upashray Trust
Publication Year1987
Total Pages692
LanguageSanskrit
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy