________________
mmmmmmmmm
हैमनूतनलघुप्रक्रिया ऋरललं कपोऽकपीटादिषु ।२।३।९९॥ कृपेर्धातो क्रंकारस्य लुकारो रेफस्य च लकारो भवति कृपीटादिविषयस्य तु न भवति । कल्पते, कल्पेत, कल्पताम् , अकल्पत,
अकल्पिष्ट ॥ . सिजाशिषावात्मने ।४।३।३५।। नामिन्युपान्त्ये सति धातोः परे आत्मनेपदविषये अनिटौ सिजाशिषो किद्वद भवतः । अक्लप्त । अकल्पिषाताम् , अक्लप्साताम् , । अकल्पिध्वम् , । अकल्पिड्ढवम् , अक्लब्ध्वम्, । अक्लपत्, । चक्लपे, चक्लुपिणे, चक्लुप्से । कल्पिषीष्ट, कृप्सीष्ट ॥
कृपः श्वस्तन्याम् ।३।३।४६॥ कृपेः श्वस्तन्यां विषये कर्त्तर्यात्मनेपदं वा स्यात् । कल्पिता, कल्प्ता, कल्पितासे, कल्प्तासि । कल्पिष्यते, कल्प्स्यते, कल्प्स्यति । अकल्पिष्यत, भकल्प्स्यत अकल्प्स्यत् । इति वृतादयो द्युतादयश्च ॥ कपुङ् मलने । कम्पते, कम्मेत, कम्पताम् , अकम्पत, अकम्पिष्ट,
१-लघोरुपान्त्यस्य । २- औदित्त्वादिइ विकल्पे कित्वाद् गुणाभावः । धुड्ड्स्वादिति सिचो लुक् । ३- इविकल्पे सोधि वेति सिचो लुकि तृतीय इति तृतीयत्वम् । सोधीति विकल्पे सकारस्य पकारस्य च तृतीयत्वे अक्लन्व मित्यपि बोध्यम् । ४- उदित इति नागमे म्नामिति पञ्चमः ।