________________
है मनूतनलघुप्रक्रिया
द्युद्भ्योऽयतन्याम् | ३ | ३ | ४४ || घुतादिभ्योऽद्यतनीविषये कर्त्तर्यात्मनेपदं वा भवति । अद्योतिष्ट, अद्योतिषत, अद्योतिध्वम् । अद्योतिड्वम् । पक्षेऽङ् । अद्युतत् द् । अद्यतन, अद्युतम्, अद्युताम ||
"
१११
रि: |४|१|१|| तेर्द्वित्वे सति पूर्वस्योत इ भवति । दिद्युते, दिद्युतिषे, दिद्युतिमहे । द्योतिषीष्ट, द्योतिता, द्योतिष्यते, अद्योतिष्यत ॥ रुचि अभिप्रीत्यां च । रोचते, रोचेत, रोचताम् भरोचत । अरोचिष्ट, अरुचत्, रुरुचे । रोचिषीष्ट रोचिता, रोचिष्यते, अरोचि - या || वृतू वर्तने । वर्त्तते, वर्त्तेत, वर्त्तताम्, अवर्त्तत । अवर्त्तिष्ट, अवृतत् । ववृते, वर्तिषीष्ट, वर्तिता ॥
,
I
वृद्भ्यः स्यसनोः | ३ | ३ | ४५ || वृतादयो द्युताद्यन्तताः पञ्च । वृत्, स्यन्द्, वृध, शंधू, कृप - इति वृतादिभ्यः स्यादिप्रत्ययविषये सन् प्रत्ययविषये च कर्त्तर्यात्मनेपदं वा भवति । वर्तिष्यते । पक्षे
न वृद्भ्यः ।४|४|५६॥ वृतादिभ्यः परस्य स्ताद्यंशित आदिरिड् न भवति । आत्मनेपदविषये तु भवत्येव । वर्त्स्यति । अवतिष्यत, अवर्त्स्यत् । स्यन्दौड़ प्रस्रवणें । स्यन्दते,
बृदिदित्यादिना । २- लुगस्य ।