SearchBrowseAboutContactDonate
Page Preview
Page 125
Loading...
Download File
Download File
Page Text
________________ हैमनूतन लघु प्रक्रिया १०७ उम्नोः | ४ | ३ |२ || धातोः परयोरु नुहत्येतयोः प्रत्य - - ययोरक्ङिति गुणो भवति । अक्ष्णोति, अक्षति ॥ शिदवित् ||३|२०|| धातोः परो विद्वर्जितः शित्प्र-त्ययो ङिद्वद् भवति । अणुतः, अक्षतः । अणुवन्ति, अक्षति । अक्ष्णुयात् द् | अक्षेत् द् । अक्ष्णुतात् दूं, अक्ष्णोतु । " " अक्षतात्, द्, अक्षतु । अणुवन्तु, अक्षन्तु । अक्ष्णुतात् द्, अक्षतात् द् । अक्ष्णानि, अक्षाणि । आक्ष्णोत् द् । आक्षत्, " , द् । आक्ष्णुवन्, आक्षन् । आणवम्, आक्षम् । आक्ष्णुम, आक्षाम || , 1 ? धूगौदितः | ४|४|३८|| धूग औदिभ्यश्च धातुभ्यः परस्य स्ताद्यशित आदि रिङ् वा भवति । आक्षीत, द, आक्षिष्टाम् । पक्षे आक्षी, द् । अष्टाम् आक्षुः । आनक्ष, आनक्षिथ | अक्ष्यात्, द् । अक्षिता, अष्टा, अक्षिष्यति, अक्ष्यति । आक्षिष्यत् द् । आक्ष्यत् द् ॥ तक्षौ त्वक्षौ तनूकरणे ॥ तक्षः स्वार्थे वा | ३|४|७७ || तनूकरणेऽर्थे वर्तमानाक्षौ इत्येतस्माद् धातोः कर्त्तरि विहिते शिति नुः प्रत्ययो वा भवति । तक्ष्णोति, तक्षति । तक्ष्णुतः, तक्षतः । तक्ष्णुवन्ति, तक्षन्ति, तक्ष्णुयात् द, तक्षेत्, दू । तक्ष्णोतु, तक्षतु । तणुहि, तक्ष । तणवानि, तक्षाणि । अतक्षणोत् १- भ्रुश्नोरित्युव् । २– इड् विकल्पे संयोगस्यादाविति ककार लुक, कः, नाम्यन्तस्थेति ष: । ३ - इडभावे धुड् ह्रस्वादिति सिज्लुकि । संयोगस्येति ककारलुक् । तवर्गस्येति टवर्गः, वरादित्वाद् वृद्धिः ।
SR No.023397
Book TitleHaimnutan Laghu Prakriya
Original Sutra AuthorN/A
AuthorVijaychandrodaysuri, Chandrashekhar Jha
PublisherNemchand Melapchand Zaveri Jain Vadi Upashray Trust
Publication Year1987
Total Pages692
LanguageSanskrit
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy