SearchBrowseAboutContactDonate
Page Preview
Page 124
Loading...
Download File
Download File
Page Text
________________ हैमनूतनलघुमकिया थकारयोर्धातुरूपाद् धातोर्विहितयोः स्थाने धकारादेशो भवति । अक्षग्धाम् । अधाक्षुः । अधाक्षीः, अधाक्षम् । ददाङ, देतुः । देहि ददग्ध । देहिम । दद्यात् द् । दग्धा, धक्ष्यति, अधक्ष्यत् द् || मिहं सेचने ॥ मेहति मेहेत्, द् । मेह, मेहतात् द् । अमेहत् द् | अमेहम्, अमेहाम । अमिक्षेत्, द् । अमिक्षंन् । अमिक्षाम । मिमेह । मिमिहुः । मिमेहिम । मिद्यात् द् ॥ 9 " " १०६ दस्तढे | १|३|४२ || ढकारस्य तनिमित्ते हमारे परे अनु लुग्भवति दीर्घश्चादिदुतः । मेढा, मेक्ष्यति, अमेक्ष्यत् ॥ अर्ह मह पूजायाम् | अर्हति, अर्हेत, दु । अर्हाणि आर्हत, द् । हत्, द् । आर्हिषुः, आर्हिषम् । आनर्ह, आनर्हिथ । अर्थात्, , द् । आर्हिष्यति । आर्हिष्यत् द् । महति, महेत् । महतात्, द्, महतु । अमहत्, द् । अमँहीत्, द् । अमहिषुः । ममाह, मेहतुः, मेहिथ । मेहिव । मह्यात्, द् । महिता, महिव्यति, अमहिष्यत् द् || अक्षौ व्याप्तौ च ॥ 1 " वाऽक्षः |३|४|७६|| अक्षौ इत्येतस्मात्कर्त्तरि विहिते शिति इनुः प्रत्ययो वा भवति ॥ १ - धुड् ह्रस्वादिति सिज्लुक्, तृतीयस्तृतीयेति तृतीयत्वम् । २ - हशिट इति सक्, हो धुडिति ढः, ढोः कः । ३ -स्वरेऽतो लुक् । ४–स्वरादित्वाद्वृद्धिः । ५-न श्रीति वृद्धिनिषेधः ।
SR No.023397
Book TitleHaimnutan Laghu Prakriya
Original Sutra AuthorN/A
AuthorVijaychandrodaysuri, Chandrashekhar Jha
PublisherNemchand Melapchand Zaveri Jain Vadi Upashray Trust
Publication Year1987
Total Pages692
LanguageSanskrit
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy