SearchBrowseAboutContactDonate
Page Preview
Page 122
Loading...
Download File
Download File
Page Text
________________ १०४ हैमनूत लघु प्रक्रिया अद्राक्ष्म । अद्राक्षुः । अद्राक्षीः । अद्राष्ट । अद्राक्षम्, ददर्श । दशतुः । ददर्शि दद्रष्ठं । दद्देशिम । द्रष्टा, द्रक्ष्यति अद्रक्ष्यत् द् ॥ दश दशने ॥ 1 " 9 दंशसञ्जः शवि || २|४९ || दंशसञ्जरुपान्त्य नकारस्य शवि परे लुग्भवति । दशति । दशेत् द् । दशानि । अदशत् द् । अदक्षीत् द् | अदष्टम् । अदाक्षुः । अदक्ष्म । ददंश | दर्दशतुः । ददंशिथ, दर्दष्ठं । ददर्शिम || नो व्यञ्जनस्यानुदितः |४| २|४५ || व्यञ्जनान्तस्याउदितो धातोरुपान्त्यस्य नकास्य विङति प्रत्यये परे लुग्भवति । दश्यात्, द । दष्टी, दक्ष्येति । अदक्ष्यत् द् ॥ कृष विलेखने। कर्षति, कर्षन्ति कर्षामः । कर्षेत्, द् । कर्षाणि । अकर्षम् || " स्पृशमृशकृपतृपदृपो वा | ३|४|५४ || स्पृश् - मृशू- कृष् तृ-दृप् एभ्यो धातुभ्योऽद्यतन्यां सिच् वा भवति ॥ १- अवित्परोक्षायाः कित्त्वान्न गुणः २ - सृजिदृशीति वेट् । पक्षे यजसृजेति षः, तवर्गस्येति टवर्गः । अः सृजिदृश इति अः । ३ -स्क्रस्रितीट् । ४ - इण्निषेधः, अः सृजित्यः । यजसृजेति षः । ५ - ढोः कः । ६ - इग्निषेधः व्यञ्जनानामिति वृद्धि:, यजसृजेति ः । षढोरिति कः । म्नामिति ङः नाम्यन्तस्थेति षः । ७- धुड् ह्रस्वादिति सिज्लुक् । शिड्हे इत्यनुस्वारः । ८ - नकारजोऽनुस्वार इति संयोगात्तरत्वात्कित्त्वाभावान्नलोपाभावेऽनुस्वारः । ९ - विवेटू | १०- यजसृजेति षः । ११ - इग्निषेधः, यजसृजेति षः । ढोरिति कः । म्नामिति ङः ।
SR No.023397
Book TitleHaimnutan Laghu Prakriya
Original Sutra AuthorN/A
AuthorVijaychandrodaysuri, Chandrashekhar Jha
PublisherNemchand Melapchand Zaveri Jain Vadi Upashray Trust
Publication Year1987
Total Pages692
LanguageSanskrit
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy