________________
हैमनूतनलघुप्रक्रिया
१०३
क्रमः || ४|४|१४|| क्रमः परस्य स्ताद्यशित आदिरिड् भवति । आत्मनेपदे न भवति । अक्रमी, द् । अक्रमिषुः । अक्रमिष्टम्, अक्रमिष्म ॥
कङश्चञ् |४|१|४६|| धातोर्द्वित्वे सति पूर्वयोः ककारङकारयोर्यथासंख्यं चकारणकारौ भवतः । चक्राम, चक्रमतुः, चक्रमिथ । चक्राम, चक्रम । चक्रमिम । क्रस्यात् । क्रमिता, क्रमिष्यति । अक्रमिष्यत् द् ॥ दृनं प्रेक्षणे ॥ पयति, पश्येत् द् । पश्य, पश्यतात् द् । अपश्यम् ॥ । | 1 9
ऋदिच्छ्विस्तम्भूम्रुचूम्लुच्च ग्लुचलुञ्चूजो वा |३|४|६५ || ऋदितो धातोः श्विप्रभृतिभ्यश्च कर्त्तर्यद्यतन्यां परस्मैपदे वा अप्रत्ययो भवति ॥
ऋवर्णदृशोऽङि | ४|३|७|| ऋवर्णान्तानां धातूनां दृशवाङि प्रत्यये परे गुणो भवति । अदर्शत् द् | अदर्शन्, अदर्शः, अदर्शम्, अंदर्शाम ॥
"
अः सृजिदृशोऽकिति | ४|४|११२|| सृजिदृशोः स्वरात्रो घुडादौ प्रत्यये अकारान्तो भवति न तु किति ।।
ढोः कः सि | २|१|६२ || षकारढकारयोः स्थाने सकारे परे ककारादेशो भवति । अद्राक्षीत्, द्, । अद्राष्टाम् । १ - व्यञ्जनादेर्वेत्यस्य नश्विजागृ इति निषेधः । २-स्क्रखिती । ३ क्रम इतीट् । ४- श्रौतिकुबुधिध्विति पश्यादेशः, लुगस्येत्यल्लुक् । ५लुगस्येति पुनर्लुक् । ६–मव्यस्याः । ७ - इनिषेधः व्यञ्जनानामिति वृद्धिः, यजसृजेति षः । ८ धुड् हस्वादिति सिज्लुक् ।
,