________________
हैमनूतन लघुप्रक्रिया
१०१
पाठे धात्वादेर्णो नः | २|३|१७|| पाठविषये धात्वादेर्णकारस्य नकारादेशो भवति ।
"
"
"
9
उदितः स्वरान्नोन्तः | ४|४|१९|| उदितो धातोः स्वरात्परो नोsन्तावयवो भवति । निन्देति । निन्देत् द् । निन्दतात् द् निन्दतु । अनिन्दत् द् । अनिन्दीत् द् । निनिन्द । निनिन्दिथ । निनिन्दिम । निन्द्यात् द् | निन्दिता, निन्दिष्यति । अनिन्दिष्यत् द् ॥ टु नदु समृद्ध || नन्दति । नन्देत् द् । नन्दतात्, द्, नन्दतु । अनन्दत् द् । अनन्दीत् द् । ननन्द । ननन्दिथ । नन्द्यात्, द् । नन्दिता, नन्दिष्यति, अनन्दिष्यत् द् ॥ णमं प्रवस्वे । नमति, प्रणमति । नमेत् द् । नमतात्, द्,
"
"
नमतु । अनमत्, द् । अनंसी, द् । अनंसिषुः । अनंसिशृम् । अनंसिष्म । ननाम, नेमतुः । नेमिथ, नर्नन्थ । ननाम, ननम । नेमिम । नम्यात् द् । नैन्ता । नस्यति । अनंस्यत्, द् ॥ गम्लृ गतौ ॥
"
गमिषयम छः |४| २|१०६ || गम् इषत्, यम्,
1
१- पर्जन्यवल्लक्षण प्रवृत्तिरितिन्यायेन म्नां धुड्वर्गेति पञ्चत्वम् । २उदित्त्वात् ङिति नलुक् न । उदित्त्वात् किति नलुक् न । ३ - अदुरुपसर्गान्तर इति णः । ४ - स्वाद्यशित इतीय एकस्वरादिति निषेधे यमिरमीति इट् सोन्तश्च । शिड्हे इत्यनुस्वारः । ५ - अनादेशादेरित्येत्वं द्वित्वनिषेधश्च । ६-म्नां धुडूवर्गे इति पञ्चमः । ७-म्नाम् । ८- शि० ।